SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ५ %-- ॐ 5 तत्प्रसीद द्वितीयेऽपि मासक्षपणपारणे । मत्प्रांगणमलंकुर्याः कल्पशाखीव नन्दनम् ॥ ३६ ॥ तथेति प्रतिपेदाने तापसेऽगानृपो गृहम् । गणयन्नगुलीस्तस्थौ तत्पारणदिनाय च ॥ ३७॥ पूणे च मासक्षपणे स तपस्वी नृपौसि । ययौ देवादभूद्राज्ञः प्राग्वद्वपुरपाटबम् ॥ ३८ ॥ नक्षेत्र पिड़िते द्वारे व्यापुरूषायामा इषिमाम् । स्वस्थीभूतोऽथ तं राजा न्यमंत्रयत पूर्ववत् ॥ ३९ ॥ पूर्णेऽथ मासक्षपणे तृतीयेऽपि स तापसः । तथैवाऽगात्तथैवाऽभूद्राज्ञः पुनरपाटवम् ॥ ४ ॥ राजकीययैरचिन्त्येष तपस्येति यदा यदा । तदा तदा भवत्यस्मत्स्वामिनोशिवमेव हि ॥ ४१॥ ते चारक्षानथादिक्षस्तपस्वी मन्त्रिसूरपि । प्रविशन्नप्यसौ सर्प इव निर्वास्यतामहो ॥ ४२ ॥ कृते तथैवाऽरक्षश्च निदानं तापसोऽकरोत् । भूयासमहमेतस्य वधाय नृपतेरिति ॥ ४ ॥ मृत्वा च तापसो जज्ञे सोऽल्पावनिमन्तरः । राजाऽपि तापसो भूत्वा तामेव गतिमाप सः॥ ४४ ॥ च्युत्वा सुमंगलः सोऽथ प्रसेनजिविलापतेः । सुतोऽभूच्छेणिको नाम धारिणीकुक्षिसंभवः ॥ ४५ ॥ इतश्च तत्रैव पुरे रथिको नाग इत्यभूत् । प्रसेनजिन्महीपालचरणाम्भोजषट्पदः ॥ ४६ ॥ दयावानाहतो दाता परनारीसहोदरः। वीरो धीरोऽधीतकलः स सर्वगुणभूरभूत् ।। ४७ ॥ नामधेयेन सुलसाऽनलसा पुण्यकर्मणि । बभूव गेहिनी तस्य पुण्यश्रीरिव देहिनी ॥ ४८ ॥ १ वास्तथा C. L॥ E0% A 2%-55% %-0-% ॥१६० 329-
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy