________________
पाकशासनतुल्यस्य शासतस्तस्य मेदिनीम् । सूनवो बहवोऽभूवंस्तन्मूर्तय इवापराः ॥ १० ॥ इतश्चात्रैव भरते वसन्तपुरपत्तने । यथार्थनामा समभूज्जितशत्रुर्महीपतिः ॥ ११ ॥ अमरीष भुवं प्राप्ता तस्य चाऽमरसुन्दरी । बभूव पट्टमहिषी गुणरत्नमहाखनिः ॥ १२ ॥ तयोः सुमंगलो नाम मंगलानां निवासभूः । सुतोऽभूद्रकन्दर्पः कलानां निधिरिन्दुवत् ॥ १३ ॥१ सेनको नाम या क्षणानां सर्वेषामुदाहरणमादिमम् ॥ १४ ॥ पिंकेश दावाग्निशृंग इवाचलः । घूकवञ्चिपिटघाणो मार्जार इव पिंगटक् ॥ १५ ॥ उष्वल्लम्बकण्ठौष्ठ आवल्लघुकर्णकः । मुर्खकुन्दांकुराऽकारेच हिर्भूतरदावलिः ॥ १६ ॥ जलोदरी वो दरिलो स्वोरुग्रमकोलवत् । मंडलस्थान केनेव वक्रजं घोऽतिशूर्पपात् ॥ १७ ॥ (त्रिभिर्विशेषकम् ) संचार दुराकारो बराको यत्र यत्र सः । जगाम तत्र तत्रापि हास्यमेकाताम् ॥ १८ ॥ 'दूरनोऽपि तमायान्तं राजपुत्रः सुमंगलः । जहास विकृलाssकारं विलोक्येव विदूषकम् ॥ १९ ॥ एवं च राजपुत्रेण हस्यमानो दिवानिशम् । वैराग्यं सेनको भेजेऽपमानमहाफलम् ॥ २० ॥ अथ संजातवैराग्यो मन्दभाग्यस्ततः पुरात् । निरगाच्छून्यहृदय उन्मत्त इव सेनकः ॥ २१ ॥ सुमंगलकुमारोऽपि मन्त्रिपुत्रे निरीयुषि । कालेन कियनाध्यात्मराज्ये पित्रा न्यवेश्यत ॥ २२ ॥ १ "कृ' D २ र ब है,
....
―――
**
*%*%*-13
पष्ठः
सर्गः
॥ १५८