________________
उदस्तस्य बलेस्तस्य खेऽप्यर्थ जगृहुः सुराः । अर्धस्य पतितस्थाई राजाशे षं पुनर्जनाः ॥१८३ ॥ अधोत्थाय जगन्नाथो देवच्छन्द उपाविशत् । स्वाम्यधिपीठे चाऽसीनो गौतमो देशनां व्यधात् ॥ १८४ ॥ द्वितीयस्यां तु पौरुष्यां पूर्णायां गौतमोऽपि हि । देशनाधा वितम पृष्टरिय अपाम्बुधः ॥ १८॥
तत्रातिगम्य कतितिदिवसानि विश्व
विश्वोपकारनिरतः प्रतियोध्य लोकम् । स्वामी सुरासुरनरेश्वरसेव्यमान
पादारविन्दयुगलो विज़हार पृथ्व्याम् ॥ १८६ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुपचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरकेवलज्ञानचतुर्विधसंघोत्पत्तिवर्णनो
नाम पंचमः सर्गः॥
KCARRIER6FAGARATAKAKAR
YN.
.
.