________________
-
-
YAM NिIMAL
सत्यप्रवादमात्मप्रवादं कर्मप्रवादयुक् । प्रत्याख्यानं च विद्याप्रवादकल्याणके अपि ॥ १७ ॥ प्राणाथायाभिधानं घ क्रियाविशालमित्यपि । लोकविन्दुसारमथ पूर्वाण्येवं चतुर्दश ॥ १७१ ॥ सूषितानि गणधरैरंगेभ्यः पूर्वमेव यत् । पूर्वाणीत्यभिधीयन्ते तेनैतानि चतुर्दश ॥ १७२ ॥ एवं रचयतां तेषां सप्तानां गणधारिणाम् । परस्परमजायन्त विभिन्नास्तन वाचनाः॥ १७३ ॥ अकंपिताऽचल भ्रात्रोः श्रीमेतार्यप्रभासयोः । परस्परमजायन्त सहक्षा एव वाचनाः॥१७४ ॥ श्रीवीरनाथस्य गणधरेष्येकादशस्वपि । वियोषीधनधोः साम्यादासन् गणा नव ॥ १७ ॥ सौगन्धिकरत्नचूर्णपूर्णमादाय भाजनम् । उत्थाय स्वामिपार्थेऽस्थात् समयज्ञोऽथ वज्रभृत् ॥ १७६ ।। तेऽपीन्द्रभूतिप्रमुखाः परिपाट्याऽवतस्थिरे । प्रतीच्छवः स्वाम्यनुज्ञा किंचिन्नमितमौलयः॥१७७।। द्रव्यैर्गुणैः पर्यायैश्चाऽनुज्ञातं तीर्थमित्यथ । जल्पन स्वाम्यक्षिपत् पूर्व चूर्ण गौतममूर्धनि ॥ १७ ॥ अप्यन्येषां फ्रमात् स्वामी चूर्ण चिक्षेप मूर्धसु । पुष्पवर्ष चूर्णवर्ष प्रीता देवाश्च चक्रिरे ॥१७॥ चिरंजीवी चिरं धर्म योतयिष्यत्यसाविति । धुरि कृत्वा सुधर्माणमन्चज्ञासीगणं प्रभुः॥१८॥ साध्वीनां संयमोद्योगघटनार्थ तदैव च । प्रवर्तिनीपदे स्वामी स्थापयामास चन्दनाम् ।। १८१॥ . पूर्णप्रथमपौरुष्यां देशनां व्यसृजत् प्रभुः । राजोपनीतस्तत्र प्रारद्वारेण प्राविशद्वलिः ॥ १८२।।। १ पूर्व प्र° C॥