________________
PALARAMPALNPNPHP...
क्षीयते कर्म शुद्धैस्तु ज्ञानचारित्रदर्शनः । प्रत्यक्षोऽतिशयज्ञानभाजां मोक्षस्तदस्ति भोः । ॥१५८ ॥ प्रतिवुद्धा प्रभासोऽपि स्वाम्युपन्यस्तया गिरा । दीक्षामादत्त सहितः *खंडिकानां त्रिभिः शतैः ॥ १५९॥ महाकुला महामाज्ञाः संविग्ना विश्ववंदिताः। एकादशाऽपि सेऽभूवन्मूलशिष्या जगद्गुरोः॥ १६ ॥ इतश्च चन्दना तत्र शतानीकगृहस्थिता । पश्यन्ती यान्तमायान्तं दिविषजनमम्बरे ॥ १६१ ॥ स्वामिनः के गोरगत्तिनिसामाक्षिणी । किदशेरहवीयोभिनिन्ये श्रीवीरपर्षदि । १६२॥ सा निः प्रदक्षिणीकृत्य नत्वा चोपास्थित प्रभुम् । प्रव्रज्या नृपाऽमात्यपुत्र्यो बयोऽपरा अपि ॥१६३॥ चन्दनां धुरि कृत्वा ताः स्वयं प्रावाजयत् प्रभुः । अस्थापच्छ्रावकत्वे नृन्नारीश्च सहस्रशः ॥ १६४ ॥ जाते संघ चतुर्धेवं धौव्योल्पाकव्ययात्मिकाम् । इन्द्रभूतिप्रभृतीनां त्रिपदी ब्याहरत् प्रभुः ॥ १६५ ॥ आचारांग सूत्रकृतं स्थानांगं समवाययुक् । पंचमं भगवत्यंग ज्ञाताधर्मकथापि च ॥ १६६ ॥ उपासकांतकृदनुत्तरोपपातिकाद्दशाः । प्रन्नन्याकरणं चैव विपाफश्रुतमप्यय ॥ १६७ ॥ दृष्टिवादश्चेत्यंगानि तत्रिपद्या कृनानि तैः। पूर्वाणि दृष्टिवादान्तः सूत्रितानि चतुर्दश ।। १६८ ॥ तत्रोत्पादाऽऽग्रायणीये वोर्यप्रवादभित्यपि । अस्तिनास्तिप्रवाई च ज्ञानप्रवादनाम च ॥ १६९॥ टि- *खण्डिकः शिष्यः। १ स्थानकं C.||
NEW