SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 4 |पंचम: सर्गः 40- 45-4500-5600- इत्याकण्यं सुधर्माऽपि पश्चशिष्यशतीयुतः। प्रव्रज्यामाददे पाधै स्वामिपादारविन्दयोः ॥ १३ ॥ मंडिकोऽपि जगामाऽथ स्वामिनं संशयच्छिदे । स्वाभ्यप्युवाच तं यन्धमोक्षयोस्तव संशयः॥१३१ ॥ तदसद्वन्धमोक्षौ हि प्रसिद्धौ तत्र चात्मनः । मिथ्यात्वादिकृतः कर्मसंबन्धो पन्ध उच्यते ॥ १३२ ।। रज्जुबद्ध इव श्वभ्रनिर्यग्नसुरभूमिषु । दुःखं तेनानुभवति प्राणी परमदारुणम् ॥ १३३ ॥ ज्ञानदर्शनचारित्रप्रमुखहेतुभिस्तु यः । वियोगः कर्मणां शेयः स मोक्षोऽनन्तशर्मदः ॥ १३४ ॥ अप्यनादिमिथःसिद्धयोगानां जीवकर्मणाम् । ज्ञानादिना स्याद्वियोगोऽग्निना स्वर्णाऽश्मनामिव ॥ १३५ ॥ इति स्वामिगिराच्छिन्नसंशयो मंडिकोऽपि हि । साथैत्रिशत्या शिष्याणां सहिनो व्रतमाददे ।। १३६ ॥ मौर्यपुत्रोऽपि संदेहच्छिदे स्वामिनमाययो । स्वाम्युप्यूचे मौर्यपुत्र ! तव देवेषु संशयः ॥ १३७ ॥ स मिथ्या पश्य नन्वेतान् प्रत्यक्षमपि नाकिनः । अस्मिन् समवसरणे शक्रादीन स्वयमागतान् ।। १३८ ॥ | संगीतकादिवैयग्रयान्मर्त्यगन्धाच दुःसहात् । नायान्ति शेषकालेऽमी तदभावो न तावता ॥ १३९ ॥ अर्हज्जन्माभिषेकादावायान्ति यदमी भुवि । प्रभावः कारणं तत्र गरीयान् श्रीमदर्हताम् ॥ १४ ॥ इति स्वामिगिरा बुद्धो मौर्यपुत्रोऽपि तत्क्षणम् । परिवत्राज शिष्याणां साधु सार्धे शतैत्रिभिः ॥ १४१ ॥ ययावकंपितोऽपीशमीशोऽवोचदकंपित ! न सन्त्यदृश्यमानत्वान्नारका इति ते मतिः ॥ १४२ ॥ सदसनारकाः कामं पारतंत्र्यवशादिह । आगन्तुमक्षमा गन्तुं सत्र च त्वादशा अपि ॥ १४३ ॥ R-
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy