SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ VAAAAAAC.IHAM इति स्वामिगिराच्छिन्नसंशयो यिमुखो भवात् । पर्यव्राजीद्वायुभूतिः शिष्यपञ्चशतीयुतः ॥ ११७ ॥ व्यक्तोऽप्यचिन्तयद्वयक्तं सर्वज्ञो भगवानयम् । इन्द्रभूत्यादयो येन जिता वेदा इव त्रयः ॥ ११८ ॥ ममापि संशयं छेत्ता निश्चितं भगवानयम्।ततः शिष्यीभविष्यामि ध्यात्वैवं सोऽप्यगात्मभुम् ११९ (युग्मम्) तमप्युवाच भगवान भो व्यक्त ! तव चेतसि । न हि भूतानि विद्यन्ते पृझयादीनीति संशयः ।। १२०॥ तेषां तु प्रतिपत्तिर्या सा भ्रमाज्जलचन्द्रवत् । सर्वशून्यत्वमवैवमिति ते दृढ आशयः॥ १२१ ॥ तन्मिथ्या सर्वशून्यत्वपक्षे भुवनविश्रुताः । स्युः स्वप्नाऽस्वमगन्धर्वपुरेतरभिदा न हि ॥ १२२ ॥ इत्थं च च्छिन्न संदेहो व्यक्तोऽपि व्यक्तवासनः । परिवबाज शिष्याणां शतैः पञ्चभिरन्वितः ॥ १२३ ।। उपाध्यायः सुधर्माऽपि संशयच्छेदवाञ्छया। समाययो महावीरमतुच्छालोकभास्करम् ॥ १४ ॥ तमप्यजल्पद्भगवान् सुधर्मस्तव धीरियम् । यारगन भवे देही तादृक् परभवेऽपि हि ॥ १२५॥ कार्य हि कारणास्यानुरूपं भवति संमृतौ । न युयुप्ते कलमबीजे प्ररोहति यवांकुरः॥ १२६ ॥ तन्न युक्तं यद्भवेऽस्मिन् यो मृदुत्वाऽऽर्जवादिभिः । नरः कर्म नरायुष्क बनाति स पुनर्नरः ॥ १२७ ॥ मायादियुक् पशुर्यस्तु स प्रेत्याऽपि पशुः खलु । कर्माधीना समुत्पत्तिस्तन्नानात्वं च जन्मिनाम् ॥ १२८ ॥ सदृशं कारणस्यैव कार्यमित्यप्यसंगतम् । शृंगप्रभृतिकेभ्योऽपि शरादीनां प्ररोहणात् ॥ १२९ ।। १ भवान् (D.L NAAKASEX A AR. GANESIA १. १ .
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy