________________
I
तस्येन्द्रभृत्यग्निभूतिवायुभूत्यभिधाः सुताः । पत्न्यां पृथिव्यामभवंस्तेऽपि गोत्रेण गोतमाः ॥ ५० ॥ hirsagar धम्मिल्लश्च द्विजस्तयोः । पुत्रौ व्यक्तः सुधर्मा च वारुणी भद्रिलाभवौ ॥ ५१ ॥ arcar मौर्य मौर्याख्ये सन्निवेशने । द्वावभूतां द्विजन्मानौ मातृष्वस्रेको मिथः ॥ ५२ ॥ पन्यां विजयदेवायां धनदेवस्य नन्दनः । मंडिकोऽभूत्तत्र जाते धनदेवो व्यपद्यत ॥ ५३ ॥ लोकाचा mitraभार्यो मौर्यकोऽकरोत् । भार्या विजयदेवां तां देशाचारो हि न ह्रिये ॥ ५४ ॥ क्रमाद्विजयदेवायां मौर्यस्य तनयोऽभवत् । स च लोक मौर्यपुत्र इति नाम्नैव पप्रथे ।। ५५ ।। तथैव 'मिथिलापुर्या देवनाम्नोद्विजन्मनः । अभूदकंपितो नाम जयन्तीकुक्षिजः सुतः ॥ ५६ ॥ अनूच कोशलापुर्यां वसुनानो द्विजन्मनः । सूनुर्नाम्नाऽचलभ्राता नन्दाकुक्षिसमुद्भवः ॥ ५७ ॥ arit reissed सन्निवेशे द्विजन्मनः । दत्तस्य सूनुर्मेतार्थो वरुणाकुक्षिभूरभूत् ॥ ५८ ॥ तथा पुरे राजगृहे चलनान्नो द्विजन्मनः । प्रभासो नाम पुत्रोऽभूदतिमद्रोदरोद्भवः ॥ ५९ ॥ एकादशापि तेऽभूवंश्चतुर्वेदान्धिपारगाः । गौतमाद्या उपाध्यायाः पृथक् शिष्यशतैर्वृताः ॥ ६० ॥ विम: पुर्यामपापायां ष्टुमाय्योऽथ सोमिलः । आनिनाय श्रद्धया तान् यज्ञकर्मविचक्षणान् ॥ ६१ ॥ तदा च तत्र समवसृतं वीरं विवन्दिषून । सुरानापततः प्रेक्ष्य बभाषे गौतमो द्विजान् ॥ ६२ ॥ १ मिलितापु
मिथुलापु 1 बिमय पु" M
पंचमः
सर्गः
| ॥ १४६ ॥