________________
तिष्ठेद्वायुवेदविचलेजलमपि कचित् । तथापि प्रस्तो रागायैर्नाप्नो भवितुमर्हति ॥ ३७॥ इत्यभिष्टुत्य विरते बिडोजसि जगद्गुरुः । सर्वभाषाजुषा वाचा विदधे देशनामिति ॥ ३८ ॥ अहो अपारः संसारः सरस्थानिव दारुणः । कारणं तस्य क्रमैव हन्त वीजं तरोरिव ॥ ३९ ॥ कर्मणा स्वकृतेनैव विवकपरिवर्जितः। कूपकार इवाधस्ताद्गतिमानोति देहभृत् । ४०॥ अप्यूर्ध्वगतिमामोति निजेनैव हि कर्मणा | प्रासादकारक इव शरीरी विशदाशयः॥४१॥ प्राणातिपातं नो कुर्यात् कर्मबन्धनिबन्धनम् । स्वप्राणवत् परमाणपरित्राणपरो भवेत् ॥ ४२ ॥ न मृषा जातु भाषत कि तु भाषेत सुनृतम् । परपीडा परिहरन्नात्मपीडामिवांगवान् ॥ ४३ ॥ अदत्तं नाददीऽतार्थ बाह्यमाणोपमं नृणाम् । अर्थ हि हरता तेषां वध एव कृतो भवेत् ॥ ४४ ॥ मैथुनं न विदध्याञ्च बहुजीवोपमर्दकम् । ब्रह्मैव कुर्यात्तत्माज्ञः परब्रह्मनिबन्धनम् ॥ ४ ॥ परिग्रहं न कुर्याच परिग्रहवशेन हि । गौरिवाधिकभारेण विधुरो निपतत्यधः ।। ४६ ॥ एतान्माणातिपातादीन सूक्ष्मांस्त्यक्तुं न चेत्क्षमाः । त्यजयु दरांस्तर्हि सूक्ष्मत्यागेऽनुरागिणः ॥ ४७ ॥ इत्थं च देशनां भर्तुः शृण्वन्तोऽवहिता जनाः । तस्थुरानन्दनिस्पन्दा आलेख्यलिखिता इथ ॥ ४८ ॥ इनश्च मगधे देशे गोवरग्रामनामनि । ग्रामे गोतमगोत्रोऽभूतसुभूति ति द्विजः ॥ ४५ ॥ , "4" 13,
॥१४५॥