________________
1
पंचमः सर्गः
.PANDHAMPILVAVALV-.
स्वामिनः प्रतिरूपाणि तन्महिनैव नाकिनः । विचक्रिरे भक्तिमन्तस्तिस्कृष्वन्यासु दिक्ष्वपि ॥२३॥ यथाद्वारं प्रविश्याथ यथास्थित्यवतस्थिरे । पश्यन्तः स्वामिवदनं सर्वे सुरनरादयः ॥ २४ ॥ नमस्कृत जनाइन्नाधं सभा सि रोसाचितवपुर्भक्त्या स्तोतुमेवं प्रचक्रमे ॥ २५॥ लावण्यपुण्यवपुषि त्वयि नेत्राऽमृतांजने । माध्यस्थ्यमपि दौस्थ्याय किं पुनर्रेषविप्लवः ॥२६ ।। तवापि प्रतिपक्षोऽस्ति सोऽपि कोपादिविप्लुतः । अनया किंवदन्त्याऽपि किं जीवन्ति विवेकिनः ॥२७॥ विपक्षस्ते विरक्तश्चेत् स त्वमेवाऽथ रागवान् । न विपक्षो विपक्षः किं खद्योतो द्युतिमालिनः ? ॥२८॥ सध्यन्ति (ते) त्वद्योगाय यत्तऽपिलवसत्तमाः। योगमुद्रादरिद्राणां परेषां तत्कव का ॥ २९॥ त्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता किं ब्रूमः किन कुर्महे ॥३०॥ स्वयं मलीमसाचारैः प्रतारणपरैः परैः । कञ्च्यते जगदप्येतत् कस्य पत्कुर्महे पुरः ॥ ३१ ॥ नित्यमुक्ताञ्जगजन्मस्थेमक्षयकृतोद्यमान् । वन्ध्यास्तनन्धयमायान् को देवांश्चेतनः श्रयेत् ॥ ३२ ॥ कृतार्था जठरोपस्थदुस्थितरपि दैवतैः । भवादृशान्निह्नवते ह हा देवास्तिकाः परे ॥ ३३ ॥ खपुष्पप्रायमुत्प्रेक्ष्य किंचिन्मानं प्रकल्प्य च । संमान्ति देह गेहे वा न गेहेनर्दिनः परे ॥ ३४॥ कामरागरलेहरागावीषत्करनिवारणी । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥ ३५॥ प्रसन्नमास्यं मध्यस्थे दृशौ लोकम्पृणं वचः । इति प्रीतिपदे बाद मूढास्त्वय्यप्युदासते ॥ ३६ ॥
.
.