________________
तुर्मासक्षपणानि नव द्विमासिकानि षट् । मासिकानि द्वादशार्धमासिकानि द्विसप्तति ॥ ६५२ ॥ एकं पाण्मासिकं द्वे त्रिमासे द्वे सार्धमासिके । सार्वद्विमासिके द्वे च भद्रादिप्रतिमात्रयम् ॥ ६५३ ।। महानगर्या कौशाम्यामभिग्रहसमन्वितम् । अहोभिः पंचभिन्यूनमेकं षाण्मासिकं तथा । ६५४ ॥ प्रतिमाचैकराचिक्यो द्वादशाष्टमभक्ततः । चरमायां विभावर्यां कायोत्सर्गसमन्विताः ॥ ६६५ ॥ एकोनत्रिंशदधिके द्वे च षष्टशते प्रभोः । नित्यभक्तं चतुर्थं च बभूव न कदाचन ॥ ६५६ ॥ प्रभोरेकोनपंचाशं पारणाहशतत्रयम् । व्रताहाचेत्यभूत् साध द्वादशाब्दी सपक्षिका ।। ६५७ ।। कृत्वा तपो जलविहीनमशेषमित्थं छस्थ एव विहरन् विजितोपसर्गः । स्वामी जगाम ऋजुपालिकया महत्या नया सनाथमथ जृम्भकसन्निवेशम् ॥ ६५८ ॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशला कापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरद्वितीयसाप्रषड्वार्षिकास्थविहारवर्णनो नाम चतुर्थः सर्गः ॥
॥ १४१