________________
कन्यकान्तःपुरे निन्ये शतानीकेन चन्दना । सा स्वामिकेवलोत्पत्तिं तत्र ध्यायन्त्यवास्थित ॥ ५९९ ॥ अनर्थमूलं मूला च श्रेष्ठिना निरवास्यत । अपध्यानवती साऽथ विषद्य नरकं ययौ ॥ ६०० ॥ raise विहरन प्राप ग्रामं नाम्ना सुमंगलम् । तस्मिन् सनत्कुमारेन्द्रेणाऽभ्युपेत्याऽभ्यवन्यत ॥ ६०१ ॥ तनो जगाम भगवान् सुक्षेत्रे सनिवेशने । तस्मिन्माहेन्द्रकल्पेन्द्रेत्य भक्त्याऽनमस्यत ॥ ६०२ ॥ raise पालकग्रामे गयौ तत्र त्वश्यत । वणिजा बायलाख्येन यात्रायै चलता सता ॥ ३०३ ॥ असा शकुनं भिक्षुः क्षिपाम्यस्यैव मूर्धनि । इति हन्तुं प्रभुं पापः स कृष्ट्वाऽसिमधावत ॥ ६०४ ॥ सिद्धार्थव्यन्तरस्तस्य स्वयमेवाऽऽच्छ्रिदच्छिरः । स्वामी च विहरन् प्राप चम्पां नाम महापुरीम् || ६०५ ॥ तत्राग्निहोत्रशालायां स्वातिदत्तद्विजन्मनः । तस्थौ वर्षातुर्मासीं द्वादशीं स्वाम्युपोषितः ॥ ६०६ ॥ पूर्णभद्रमाणिभद्रौ यक्षौ तत्र महर्द्धिकौ । रात्रौ रात्रौ समभ्येत्य पर्यपूजयतां प्रभुम् ॥ २०७ ॥ स्वातिदत्तोऽचिन्तयत् किमसौ वेत्ति किंचन । देवार्यो यदमुं देवाः पूजयन्ति प्रतिक्षपम् ॥ ६०८ ॥ एवं विचिन्त्य जिज्ञासुरेत्य पमच्छ स प्रभुम् । देहे शिरःप्रभृत्यंगपूर्णे जीवः क उच्यते १ ॥ ६०९ ॥ स्वाम्यपि व्याहरज्जीवः स योऽहमिति मन्यते । स्वातिदत्तोऽप्युवाचैवं सोऽपि कश्छिन्धि संशयम् ॥ ६१०।। भगवान् श्रीमहावीरः प्रत्यभाषिष्ट भो द्विज । । शिरःकरप्रभृतिभ्यो विभिन्नः स हि सूक्ष्मकः ।। ६११ ॥ १ "माय" D, M ॥ २ वेत्ति तत्त्वं हि किंचन ॥
॥ १३७