________________
एवं विचिन्त्य सा द्वारे ददौ दृष्टिमितस्ततः । तदा चाऽऽगान्महाघीरो भिक्षायै पर्यटन् प्रभुः ॥ ५७३ ॥ अहो पात्रमहो पात्रमहो मे पुण्यसंचयः । मुनिर्महात्मा कोऽप्येष भिक्षायै यदुपस्थितः ॥ ५७४ ॥ चिन्तयत्वेति साचालीहाला कुल्माषशूर्पभृत् । एकमंधिं न्यधादन्तर्देहल्या अपरं षहिः ॥ ५५५ ॥ निगडैर्देहलीं सा तु समुल्लंघितुमक्षमा । तत्रस्यैबाऽऽर्द्वया भक्त्या भगवन्तमभाषत ॥ ५७६ ॥ स्वाभिन्ननुचितं भोज्यं यद्यप्येतत्तथापि हि । परोपकारेकर हाण भाजू ।। २७७ ॥ द्रव्यादिभेदसंशुद्धं ज्ञात्वा पूर्णमभिग्रहम् । तस्यै कुल्माषभिक्षायै स्वामी प्रासारयत् करम् || ५७८ ॥ अहो धन्याऽहमेवेति ध्यायन्ती चन्दनापि हि । चिक्षेप शूर्पकोणेन कुल्माषान् स्वामिनः करे ॥ ५५९ ॥ स्वाम्यभिग्रह प्रीतास्तत्राययुः सुराः । वसुधाराप्रभृतीनि पञ्च दिव्यानि च व्यधुः ॥ ५८० ॥ तुनर्निगडास्तस्यास्तत्पदे कांचनानि च । जज्ञिरे नूपुराण्यासीत् केशपाशश्च पूर्ववत् ॥ २८९ ॥ सर्वांगीणं च तत्कालं रत्नालंकारधारिणी । श्रीवीरभक्तैर्विदधे विबुधैरथ चन्दना ॥ ५८२ ॥ उत्कृष्टनादं विदधू रोदः कुक्षिंभरि सुराः । जगुश्ध ननृतुश्च रंगाचार्या इवोन्मुदः ।। ५८३ ॥ मृगावतीशतानीकौ सुगुप्तो नन्दया सह । तत्रैयुः सपरीवाराः श्रुत्वा तं दुन्दुभिध्वनिम् ॥ ५८४ ॥ आयौ देवराजोऽपि शक्रो मुदितमानसः । संपूर्णाभिग्रहं नाथं नमस्कर्तुं द्रुतम् ॥ २८५ ॥ १ "द्रतः । "तं द्रुतं ॥
॥ १३५