________________
. 4 644704
*.प
एवं रानावप्यपृच्छन्न कोऽप्याख्यत्तथैव च । प्रसुप्ता चन्दनाऽस्तीति चाज्ञासीहजुधीः स तु ॥ ५५९ ॥ द्वितीयेऽप्यहि नापश्यत्तृतीयेऽपि तथैव ताम् । शंकाकोपाकुलः श्रेष्ठी प्रोचे परिजनं ततः ।। ५६०॥ रे रे कथयत क्वास्ति चन्दना मम नन्दना? । नाऽऽख्यास्यथ विदन्तश्चेन्निग्रहीष्यामि यस्तदा ॥५६१॥ श्रुत्वेदं स्थविरा तत्र काचिचेटीत्यचिन्तयत् । जीविताऽहं चिरतरं प्रत्यासना मृतिर्मम ॥ ५६२॥ कथिते चन्दनोदन्ते किं मूला में करिष्यति ? । एवं विचिन्त्य तामाख्यन्मूलाचन्दनयोः कथाम् ।। ५६३ ॥ श्रेष्ठिनोऽदर्शयद्गत्वा चन्दनारोधवेक्ष्म सा । द्वारं चोद्धाघाटयामास स्वयं श्रेष्ठी धनावहः ॥ ५६४ ॥ तत्र च क्षुत्पिपासा" दवस्पष्टां लतामिव । निगडैर्यन्त्रितामहयोर्नवात्तां करिणीमिव ॥ १६॥ परिमुण्डितमुण्डां च भिक्षुकीमिव चन्दनाम् । अश्रुपूरितनेत्राब्जामीक्षाश्चके धनावहः ।। ५६६ ॥ (युग्मम्) विश्वस्ता भव वन्से ! त्वमिति जल्पनुदश्रुदृक् । तदोज्या रसवतीं ययौ श्रेष्ठी द्रुतद्रुतम् ॥ ५६५ ।। विशिष्टं तत्र घाऽपश्यन् भोज्यं देवाद्धनावहः । कुल्माषान् शूर्पकोणस्थांश्चन्दनायै समार्पयत् ।। ५६८॥ भनीधास्तावदेतांस्त्वं यावत्वन्निगडचिछदे। कारमानयामीति जल्पित्वा श्रेष्ठ्यगारहिः॥५६॥ चन्दनोस्थिता चैवमचिन्तयदल्हो क मे । तस्मिन् राजकुले जन्म क्व चावस्थेयमीशी ॥ ५७० ॥ भवेऽस्मिन्नाटकमाये क्षणाद्वस्त्वन्यथाभवेत् । स्वानुभूतमिदं मे हि किं संप्रति करोमि हा ॥ ५७१ ॥ षष्ठस्य पारणायामी कुल्माषाः सन्ति संपत्ति । यद्यायात्यतिथिस्तस्मै दत्त्वा भुञ्जऽन्यथा न हि ॥ ५७२ ॥
.
Www V.
॥१३४॥