________________
सुगुप्तस्तामुवाचैवं क्रिमुद्विमेव लक्ष्यसे । खंडिताऽऽज्ञाऽसि कि केनाप्यपराद्धं मयाऽथवा ॥ ४९२ ॥ साप्यूचे खंडिता नाज्ञा नापराधस्तयापि च । न पारयामि श्रीवीरमिति खेदाय किन्तु मे ॥४३॥ भिक्षार्थी भगवान् वीरो नित्यमायाति याति च । अनात्तभिक्ष एवायमभिग्रहविशेषतः॥ ४९४ ॥ जानीयभिग्रहं भर्तुर्न चेजानासि तन्मुघा । बुद्धिस्तव महामात्य ! परचित्तोपलक्षिणी ॥ ४५ ॥ सुगुप्तोऽपि जगादेवं जगतुरभिग्रहः । यथा विज्ञास्यते प्रातः प्रयतिष्ये तथा प्रिये ! ॥ ४९६ ॥ नदेवाऽऽगान्मृगावत्या वेत्रिणी विजयाया। तयोः श्रुत्वा तमालापं गत्वा देव्याः शशंस च ॥ ४९७ ॥ सथैव खेदं विदधे मृगावत्यपि तत्क्षणम् । संभ्रान्तश्च शतानीकोऽपृच्छत्तां खेदकारणम् ॥ ४१.८॥ किंचिदुन्नमितभ्रूका व्याजहार मृगावती । अन्तर्विषादकालुष्योद्गारच्छुरितया गिरा ॥ ४९९ ॥ चराचरं जगदिदं चरैर्जानन्ति भूभुजः । त्वं तु स्वपत्तनमपि न वत्सि महेऽत्र किम् ॥ ५०० ॥ त्रैलोक्यपूज्यो भगवान् वीरश्वरमतीर्थकृत् । वसत्यत्रेति किं वेत्सि? राज्यसौख्यप्रमद्वरः ॥५०१॥ वेश्म वेइमानुप्रवेशं भिक्षामपरिगृख्य सः । कुतोऽप्यभिग्रहाद्यातीत्येतजानासि किं ननु १ ॥५०२॥ धिङ् मां धिक् त्वाममात्यान् धिग्यदन्न परमेश्वरः । अज्ञाताऽभिग्रहोऽनात्तभिक्षस्तस्थावियचिरम् ॥५०३॥ प्रत्यभाषिष्ट भूपोऽपि साधु साधु शुभाशये ! । प्रमादी शिक्षितोऽस्म्येष स्थाने धर्मविचक्षणे ! ।। ५०४ ॥ विज्ञायाभिग्रहं प्रातः कारयिष्यामि पारणम् । विश्वस्वामिनमित्युत्तवा राज्ञा (जा) सचिवमाह्नत ॥ ५०५॥