SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रातनोऽपि संहृत्य प्रतिमामेकरासिकीम् । कमेण विहरन् प्राप पुरं भोगपुराभिधम् ॥ ४६७ ॥ माहेन्द्र क्षत्रियस्तत्र जिनेन्द्रं प्रेक्ष्य दुर्मतिः । खर्जूरीयष्टिमुद्यम्य प्रजिहीर्षुरघावत ॥ ४६८ ॥ चिरदर्शनसोत्कंठो द्रष्टुं च स्वामिनं तदा । आगात् सनत्कुमारेन्द्रस्तत्राऽपश्यश्च तं शठम् ॥ ४६९ ॥ निर्भत्स्य च क्षत्रियं तमिन्द्रः प्रभुमवन्दत । भक्त्या सुखविहारं चाऽपृच्छत् स्वं च पदं ययौ ॥ ४५० ॥ नन्दिग्रामं ययौ ग्रामं विहरन् भगवानपि । नन्दिना पितृमित्रेण भक्तितस्तत्र चार्च्छत ॥ ४७१ ॥ rase noreग्रामे भगवान् विहरन् ययौ । दधावे तत्र हन्तुं च गोपालो वालरज्जुभृत् ॥ ४७२ ॥ कूर्मारग्रामवत्तमन्तमेत्य पुरन्दरः । गोपं निवारयामास ववन्दे च जगद्गुरुम् ॥ ४७३ ॥ ततो निष्क्रम्य भगवान् कौशाम्बी नगरीं ययौ । राजा तस्यां शतानीकः परानीकभयकरः ॥ ४७४ ॥ change तद्राज्ञी च मृगावती । श्राविका तीर्थकृत्पादपूजानिष्टा सदैव हि ॥ ४७५ ॥ राज्ञस्तस्य च सचिवः सुगुप्तो नाम तत्प्रिया । नन्दा नाम श्राविकेति मृगावत्याः परा सखी ॥ ४७६ ॥ श्रेष्ठ धनावो नाना तत्र चाऽऽसीन्महाधनः । मूलाऽभिधाना तस्यापि गृहिणी गृहकर्मठा ॥ ४७७ ॥ तत्र स्वामी पोषमासबहुलप्रतिपद्दिने । दुराचरं दुर्ग्रहं च जग्राहैवमिमग्रहम् ॥ ४७८ ॥ अयोनिषद्धांडिताऽनशिता सती । रुदती मन्युना राजकन्याऽपि प्रेष्यतां गता ॥ ४७९ ॥ { "said a* C, L 11 ॥ १२७ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy