________________
--..-.--
..
अप्रार्थितप्रार्थकोऽयं को नु मे शिरसि स्थितः । दुरात्मा विलसत्येवं निर्लज्जः सुरपांसनः ॥ ३८॥ सामानिकाद्यास्ते मूर्ध्नि निषद्भाजलयोऽवदन् । अयं सौधर्मकल्पेन्द्रो महौजाश्चण्डशासनः ॥ ३० ॥ तच्छुत्वाऽभ्यधिकं क्रुद्धो भृकुटीभीषणाननः । नासासूत्कारपर्यस्तयामरश्चमरोऽवदत् ॥ ३९१ ॥ मद्विक्रमानभिज्ञाः स्थ तयं तं प्रशंसथ । एष वो दर्शयिष्यामि स्वयलं तस्य पातनात् ॥ ३९२॥ उच्चस्थानस्थितो दैवात् प्रभुनैतावताऽप्ययम् । गजशारीनिविष्टः किं काकोलो रथिकी भवेत् ? ॥ ३९.३ ॥ यत् स्थितस्तत् स्थितोऽसौ भो मयि क्रुद्ध त्वतः परम् । न स्थास्यत्युदिते वर्केन तेजांसि तमांसि च ३९४ अथ सामानिकाः प्रोचुरयं पूर्वभनार्जितैः । प्रायैर्दिविषदीशोऽभवधिकर्चिपराक्रमः ॥ ३९५ ॥ त्वं स्वपुण्यानुमानेन प्रभुरस्मादृशामभूः। पुण्याधीनो हि विभवस्तदीामिह मा कृथाः ॥ ३९६ ॥ विक्रमोपक्रमो ह्यस्मिन् क्रियमाणस्त्वया भवेत् । उपहासाय पाताय शरभस्यांम्बुदेष्विव ।। ३९७ ॥ तत्पशाम्य सुखं तिष्ठ भुंश्व भोगान् यथासुखम् । विनोदान् पश्य विविधान सेव्यमानोऽस्मदादिभिः ३९८ अथ तांश्चमरोऽवोचयूयं तद्भीरवो यदि । ननु तत्तिष्ठतात्रैव यास्याम्येकोऽपि तयुधि ॥ ३९९ ॥ सुराणामसुराणां च स्यादिन्द्रः सोऽयवाऽप्यहम् । प्रत्याकारे यदेकस्मिन् युगपन्न त्यसिद्वयम् ॥ ४० ॥ इत्यूर्जितं स गर्जित्वा समुत्पिपतिपुर्दिवि । किंचिजातविवेकः सन् भूयोऽप्येवमचिन्तयत् ॥ ४०१॥ १ च*D, M॥ २ °धे D M |