SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मातुल ! मातुलेल्युचैजल्फन्तो दस्यवः प्रभुम् । तथा सस्वजिरे गाढं यथा गिरिरपि स्फुटेत् ॥ २८६ ॥ जगाम व बालुकाग्राम प्रशमामृतसागरः । जानुर्दधन्यां वालुकाया मजत्पादो जगद्गुरुः ॥ २८७ ॥ निसर्गरधीरित्यमुपसर्गान् सुराधमः । पुरे प्रामे वनेऽन्यत्राप्यनुगच्छन् प्रभोळधात् ॥ २८८ ॥ उपसर्गकृतो जग्मुर्मासाः संगमकस्य षट् । अथाऽगागोकुले स्वामी तदाऽऽसीत्तत्र चोत्सवः ॥ २८॥ षडप्युपोषितो मासान भगवानतिलंध्य तान् । कर्तुकामः पारणकं भिक्षार्थ गोकुलेऽविशत् ॥ २९ ॥ यत्र यत्र गृहे स्वामी प्रययौ तत्र तत्र च । अनेषणां प्रविदधे पापधीः स सराधमः॥२०१॥ दत्तोपयोगो ज्ञात्वा तमनिवृत्तं सुराधमम् । स्वामी निवृत्त्य भिक्षायास्तस्थौ प्रतिमया बहिः ॥ २०२॥ किं भग्नपरिणामोऽयमिति सोऽप्यवधेः सुरः । यावदैक्षिष्ट तावच्चापश्यदक्षुभितं प्रभुम् ॥ २९३ ॥ स सुरोऽचिन्तयचैवं षण्मासौं सन्ततः कृतः । नोपसगैः कम्पितोऽसौ सह्योऽर्णवजलैरिव ॥ २९४ ॥ दोघेणाप्येष कालेन ध्यानान्न हि चलिष्यति । वृथा मे प्रक्रमोऽत्राभूगजस्येवाद्रिभेदने ॥ २९५॥ खर्विलाससुखं हित्वा शापभ्रष्ट इवायनिम् । कियच्चिरं ह हाऽनाम्यं निजदुर्बुद्धिवञ्चितः ॥ २९६ ॥ एवं विचिन्त्य स सुरः प्रणम्य च जगद्गुरुम् । कृताञ्जलिम्लानमुखो हीणश्चैवमभाषत ॥ २७ ॥ यथा सभायां शक्रेण कीर्तितोऽसि तथा यसि । तद्दचोऽश्रद्दधानेन मयाऽस्येवमुपद्रुतः ॥ २९८ ।। १ दध्यं । दध्म । । "दने ॥ ॥ C ॥१९
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy