________________
WOO
व्यपंदिश्येभदन्ताऽऽख्याहस्तकाभिनयं मुहुः । गाढमंगपरिष्वंगसंज्ञा काचिच निर्ममे ॥ २७३ ।। संचारयन्स्यन्तरीयं नीवीनिबिडनच्छलात् । नितम्बार्थिवफलकं काचिदाविरभाश्यत् ॥ २७४ ॥ अंगभंगापदेशेन वक्षः पीनोन्नतस्तनम् । सुचिरं रोचयामास काचिद्रुचिरलोचना ॥ २७५ ॥ यदि त्वं वीतरागोऽसि राग तन्नस्तनोषि किम् ? । शरीरनिरपेक्षश्चेत्से वक्षोऽपि किं न नः ? ।। २७६ ।। दयालुयेदि वाऽसि त्वं तदानीं विषमायुधात् । अकाण्डाकृष्टकोदण्डादस्मान्न नायसे कथम ? ॥ २७७ ॥ उपेक्षसे कौतुकेन यदि नः प्रेमलालसाः । किंचिन्मानं हि तयुक्तं मरणान्तं न युज्यते ॥ २७८ ॥ स्वामिन् ! कठिनतां मुंच पूरयास्मन्मनोरथान् । प्रार्थनाविमुखो मा भूः काश्चिदित्यूचिरे चिरम् ॥ २७॥ एवं गीतातोद्यनृत्तैर्विकारैरांगिकैरपि । चाटुभिश्च सुरस्त्रीणां न घुक्षोभ जगद्गुरुः॥ २८०॥ एवं विंशत्युपसी तत्र रात्रौ सुराधमः। चक्रे संगमका कायोत्सर्गस्थस्य जगद्गुरोः ॥ २८१ ॥ प्रातः संगमकश्चैवमचिन्तयदन्हो अयम् । नेषेदप्यचलद्धधानान्मर्यादाया इवार्णवः ॥ २८२ ॥ तल्कि यामि दिवं भ्रष्टप्रतिज्ञो यामि वा कथम् । क्षोभयिष्याम्युपसर्गः स्थित्वाऽहं चिरमप्यमुम् ॥ २८३ ॥ पथि सूर्यकरस्पृष्टे युगमानप्रदत्तदृक् । भगवान् वालुकाऽभिख्य ग्राम प्रत्यचलत्ततः ॥ २८४ ॥ सुराधमः संगमकः पंचचौरशती पथि । विचक्रे वालुकाः चोच लुकार्णवसन्निभाम् ॥ २८५ ।। २३ DM || ३ न्युसरी D,|