________________
राज्याभिषेककामस्य मंगल्यतिलकानिव । सर्वांगं केतकव्याजात् कुर्वनी प्रावृडाबभौ ॥ २६० ॥ सहस्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसंपदमिवोदामां पश्यन्ती शुशुभे शरद् ॥ २६९ ॥ जयप्रशस्ति कामस्य श्वेताक्षरसहोदरैः । हेमन्तश्री लिलेखव प्रत्ययैः कुन्दकुट्मलैः ॥ २६६ ॥ गणिवोपजीवन्ती हेमन्तसुरभीसमम् । कुन्दैश्व सिन्दुबारैश्च शिशिरश्रीरचीयत ॥ २६३ ॥ एवमुज्जृम्भमाणेषु सममेवर्तुषु क्षणात् । मीनध्वजपताकिन्यः प्रादुरासन् सुरांगनाः ॥ २६४ ॥ संगीतविगीताग्यः पुरो भगवतस्ततः । ताः प्रचक्रमिरे जैत्रं मंत्रास्त्रमिव मान्मथम् ॥ २६५ ॥ तत्राविसूतिलयं गान्धारग्रामबन्धुरम् । काभिश्चिदुदगीयन्त जातयः शुद्धेबेसराः ॥ २६६ ॥ क्रमत्रयुत्क्रमगैस्तानैर्व्यक्तैर्व्यजनधातुभिः । प्रवीणाऽवादयद्वीणां काचित् सकलनिष्कलाम् ॥ २६७ ॥ स्फुटत्तकारधोंकारप्रकारैर्मेघनिस्वनान् । काविश्व वादयामासुर्मृदंगांस्त्रिविधानपि ॥ २६८ ॥ नभोभूगतचारीकं विचित्रकरणो द्भटम् । दृष्टिभावैर्नवनयैः काचिदप्यननृतुः ॥ २६९ ॥ दृढांगहाराभिनयैः सचस्नुदितकंचुका । यन्ती धम्मिल्ल दोर्मूलं काप्यदीदृशत् ॥ २७० ॥ दंडपादाभिनयनच्छलात् काऽपि मुहुर्मुहुः । चारुगोरोचनागौरमूरुमूलमदर्शयत् ॥ २७१ ॥ चंडात ग्रन्थिदृढीकरणलीलया । काऽपि प्राकाशयद्वापीसनाभि नाभिमंडलम् ॥ २७२ ॥
१ वेतस: DM
॥ १११ ॥