SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ विप्यकिश्चिद्भुतेषु भूतीधूम ३९ कुधाउद इयत्त शुशार इस्मिकई ससर्ज सः ॥ २०८ ॥ सोऽधाचत् पादपातेन मेदिनी नमयनिय । उडून्यदस्तहस्तेन नभस्तस्त्रोटयन्निव ॥ २०९ ॥ कराग्रेण गृहीत्वा च दुर्वारेण स वारणः । दूरमुल्लालयामास भगवन्तं नभस्तले ॥ २१०॥ वेशीर्य कणशो गच्छत्वसाविति दुराशयः। दन्तावुदस्य स व्योन्नः पतन्तं स्म प्रतीच्छति ॥ २१ ॥ तितं दन्तघातेन विध्यति स्म मुहुर्मुहुः । वक्षसो वनकठिनात्समुत्तस्थुः स्फुलिंगकाः ॥ २१२॥ शशाक बराकोऽसौ कर्तुं किंचिदपि द्विपः । यावत्तावत्सुरश्चके करिणीं वैरिणीमिव ॥ २१३ ॥ अखण्डतुण्डवन्ताभ्यां भगवन्तं यिभेद सा । स्वैरं शरीरनीरेण विषेणेव सिषेच च ॥ २१४ ॥ करेणो रेणुसाद्भते तस्याः सारे सुराधमः। पिशाचरूपमकरोन्मकरोत्कटर्दष्ट्रकम् ॥२१५ ॥ ज्वालाजालाकुलं व्यात्तत्र्यायत वक्त्रकोटरम् । अभवद्भीषणं तस्य वह्निकुण्डमिव ज्वलत् ॥ २१६॥ घमौकस्तोरणस्तम्भाविव प्रोत्तंभिती भुजौ । अभूञ्च तस्य जंघोरु तुंगं तालद्रुमोपमम् ॥ २१७ ॥ स साहांसः फेत्कुर्वन् स्फूर्जत्किलिकिलारवः । कृत्तिवासाः कत्रिकाभृद्भगवन्तमुपाद्रवत् ॥ २१८ ॥ नस्मिन्नपि हि विध्याते क्षीणतैलमदीपवत् । व्याघरूपं धा ध्मातः शीघं चक्के स निघृणः ॥ २१९ ॥ अथ पुच्छच्छटाच्छोटैः पाटयन्निव मेदिनीम् । बूत्कारप्रतिशद्वैश्च रोदसी रोदयन्निव ॥ २२० ॥ 'मुंद , D। 'मुंड' .॥ २ ‘हासके C, L॥ ॥१०७॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy