________________
|चतुर्थः सगे:
राविशन्नेकतोऽङ्गेषु स्वैरं निर्ययुरन्यतः। विध्यन्त्यस्तीक्ष्णतुण्डाग्रेः सूच्यो निवसनष्विव ॥ १९४ ॥ नेर्भाग्यस्येव वाञ्छास मोघीभूतासु तास्वपि । स वंशान रचयामास नाकृत्यान्तो दुरात्मनाम् ॥ १९५॥ नेषामेकप्रहारेण रक्तैगोंक्षीरसोदरः । क्षद्भिरभवन्नाथः सनिर्झर इवाद्रिराट् ॥ १०६ ।। नैरप्पक्षोभ्यमाणेऽथ जगन्नाथे स दुर्मतिः । चक्रे प्रचण्डतुण्डाग्रा दुर्निवारा घृतेलिकाः ॥ १९७ ॥ शरीरे परमेशस्य निमग्नमुखमण्डलाः । ततस्ताः समलक्ष्यन्त रोमालीव सहोत्थिता ॥ १९८ ॥ नतोऽप्यविचलश्चित्ते योगवित्ते जगद्गुरौ । स महावृश्चिकांश्चक्रे ध्यानवृश्चननिश्चयी ॥ १९९॥ मलयाग्निस्फुलिंगाभास्तप्ततोमरदारुणैः । तेऽभिन्दन भगवऽहं लांगूलांकुटकण्टः ॥ २०० ।। नैरप्यनाकुले नाथे कूटसंकल्पसंकुलः । सोऽनल्पान कल्पयामास नकुलान् दशनाकुलान् ॥ २०१॥ खिखीति रसमामास्ते दंष्ट्राभिर्भगवत्तनुम् । खण्डखण्डैस्त्रोटयन्तो मांसखण्डान्यपातयन् ॥ २०२ ।। नैरप्यकृतकृत्योऽसौ यमदोर्दण्डदारुणान् । अत्युत्कटफटाटोपान कोपात्यायुक्त पन्नगान ।। २०३ ॥ आशिरःपादमत्यर्थ महावीरं महोरगाः। अवेष्टन्त महावृक्षं कपिकच्छूलता इव ॥ २०४ ॥ जन्हुस्ते तथा तत्र स्फुटन्ति स्म फटा यथा । तथा दशन्ति स्म यथाऽभज्यन्त दशना अपि ॥ २०५ ॥ उद्वान्तगरलेश्वेषु लम्बमानेषु रज्जुबत् । स वज्रदशनानाशु मूषिकानुदपीपदत् ॥ २०६॥ इवाम्यंग खनकावरुनुनखैर्वन्तैर्मुखैः करैः । । मोमूत्र्यमाणास्तत्रैव क्षते क्षारं निविक्षिपुः ॥ २०७॥ ॥
॥१०६॥