________________
I
तूर्यन्रयादिभिः कालं विनोदैरतिवाहयन । गोप्ता दक्षिणलोकार्थं शकसिंहासने स्थितः ॥ १६८ ॥ अवधिज्ञानतो ज्ञात्वा भगवन्तं तथा स्थितम् । उत्थाय पादुके त्यक्तवोत्तरासंगं विधाय च ॥ १६९ ॥ जान्वसव्यं भुवि न्यस्य सव्यं च न्यंच्य किंचन । शक्रस्तवेनावन्दिष्ट भूतलन्यस्तमस्तकः ॥ १७० ॥ समुत्थाय च सर्वागोदञ्चद्रोमाञ्चकञ्चुकः । शचीपतिरुवाचेदमुद्दिश्य सकलां सभाम् ॥ १७१ ॥ भो भोः सर्वेऽपि सौधर्मवासिनस्त्रिदशोत्तमाः । शृणुत श्रीमहावीरस्वामिनो महिमाद्भुतम् ॥ १७२ ॥ दधानः पञ्चसमितीर्गुप्तिश्रयपवित्रितः । क्रोधमानमायालो भानभिभूतो निराश्रवः ॥ १७३ ॥ द्रव्ये क्षेत्रे च काले च भावे चाऽप्रतिबद्धधीः । रूक्षैकपुद्गलन्यस्तनयनो ध्यानमास्थितः ॥ १७८ ॥ अमरैरसुरैर्यक्षैरक्षोभिरुरगैर्नरैः । त्रैलोक्येनापि शक्येत ध्यानाचालयितुं न हि ॥ १७५ ॥ इत्याकर्ण्य वचः शाकं शक्रसामानिकः सुरः । ललाटपट्टघटितभ्रुकुटी भंग भीषणः ॥ १७६ ॥ कंपमानाधरः कोपालोहितायतलोचनः । अभव्यो गाढमिथ्यात्वसंगः संगमकोऽवदत् ॥ १७७॥ मर्त्यः श्रमणमात्रोऽयं यदेवं देव वर्ण्यते । स्वच्छन्दं सदसद्वादे प्रभुत्वं तत्र कारणम् ॥ १७८ ॥ देवैरपि न चाल्योऽयं ध्यानादित्युद्भटं प्रभो ! । कथं धार्येत हृदये घृतं वा प्रोच्यते कथम् ? ॥ १७९ ॥ रुद्धान्तरिक्षः शिखरैर्मूलै रुद्धरसातलः । यैः किलोदस्यते दोष्णा सुमरुल लीलया ॥ १८० ॥
| चतुर्थः
सर्गः
॥१०४॥