SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सोsपृच्छत् पितरौ तत्र युवयोरंगजोऽस्मि किम् । लब्धः क्रीतोऽथवान्यो वा कथ्यतां मे यथातथम् ॥ १०४॥ आवयोरंगजोऽसीति यदा तौ हि जजल्पतुः । तदा सोऽनशितस्तस्थावयथाख्यानपीडितः ॥ १०५ ॥ यथातथमथाssख्यातां तत्प्राप्तिं पितरावपि । अज्ञासीद्वेशिकां वेश्यां सोऽपि मातरमात्मनः ॥ १०६ ॥ गत्वा चम्पां वेशिका याः स्ववृत्तान्तं शशंस सः । साऽपि तं स्वसुतं ज्ञात्वा रुरोद न्यग्मुखी हिया ॥ १०७ ॥ अमोचयत कुदिन्याम् । ग्रामे नीत्वा निजेऽमुचद्धर्मे चास्थापयत् पथि ॥ १०८ ॥ वेशिसूनुरित्यासीत्स नाम्ना वैशिकायनः । तदैव विषयोद्विप्रश्चाददे तापसवतम् ॥ १०९ ॥ स्वशास्त्राध्ययनपरः स्वधर्मकुशलः क्रमात्। कूर्मग्रामे स आगच्छच्छ्रीवीरागमनाग्रतः ॥ ११० ॥ तहियो दोर्दण्डः सूर्यमंडलदत्त । लम्बमानजटाभारो न्यग्रोधरिव स्थिरः ॥ १११ ॥ निसर्गतो विनीतात्मा दयादाक्षिण्यवान् शमी । आतापनां स मध्याह्ने धर्मध्यानस्थितोऽकरोत् ॥ ११२ ॥ आदित्य करतापेन यूका निपतिता भुवि । ग्राहं ग्राहं स चिक्षेप भूयो मूर्ध्नि कृपानिधिः ॥ ११३ ॥ तं चावलोक्य गोशालः स्वामिपार्श्वादुपेत्य च । ऊचे जानासि किं तत्त्वं यूकाशय्यातरोऽसि वा १ ॥ ११४ ॥ योषिद्वा पुरुषो वासि सम्यग्विज्ञायसे न हि । इत्युक्तोऽपि तपस्वी सक्षमी नोवाच किञ्चन ॥ ११५ ॥ भूयो भूयोऽपि गोशालस्तथैव तमभाषत । यंत्रेऽपि बहुशः क्षिप्तं श्वपुच्छं न ऋजूभवेत् ॥ ११६ ॥ १ चम्बा | ww *** ॥९९॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy