SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ जगात्त्राणक्षयसहं न स्वौजोऽप्यादृत प्रभुः । स्वौजः फलं हि गृह्णन्ति संसारसुखगृनवः ॥ ३४ ॥ अनाप्नुवन् वसतिमप्युष्णशीतादिभाजनम् । जागरिक वापत् बाणान् स्थाप्यवास्थितः ॥ ६५ ॥ नवमीं प्रावृषं तत्र धर्मध्यानपरायणः । शून्यागारे द्रुतले वा स्थितः स्वाम्यत्यवाह्यत् ॥ ६६ ॥ सगोशालस्ततः स्वामी सिद्धार्थपुरमाययौ । ततोऽपि प्राचलद् ग्रामं कर्मग्रामाभिधं प्रति ॥ ६७ ॥ मार्गे दृष्ट्रा तिलस्तम् गोशालः प्रभुमभ्यवात् । स्वाभिशेष तिलस्तम्यः कच्चिन्निष्पत्स्यते न वा ? ।। ६८ ।। ततो भवितव्यताया वशेन भगवानपि । त्यक्त्वा मौनं स्वयमाख्यद् भद्र निष्पत्स्यते ह्यसी ॥ ६९ ॥ सप्तापि पुष्पजीवास्तु परमस्मिन्नवस्थिताः । एकस्यामेव शिम्बायां तावन्तो भाविनस्तिलाः ॥ ७० ॥ तद्वचनेन गोशालेनोदखानि सः । तिलस्तम्बः समृत्पिंडो मुमुचे चान्यतः कचित् ॥ ७१ ॥ असत्या स्वामिवामा भूवित्यासन्नसुरैस्तदा । वारिवृष्टिर्विष द्राक् तिलस्तम्बोऽप्युदश्वसत् ॥ ७२ ॥ तत्प्रदेशेन गच्छन्त्या गोराक्रान्तः खुरेण सः । प्रविष्टः क्लिन्नभूमध्ये सुप्रतिष्ठोऽभवत्ततः ॥ ७३ ॥ क्रमात्प्ररूढमूलोऽभूत् क्रमाचोद्भिन्नकंदलः । प्रावर्तन्त तिलस्तस्थे तानि पुष्पाणि वर्धितुम् ॥ ७४ ॥ गोशालेनान्वीयमानो दुर्धिया भक्तमानिना । कूर्मग्रामाभिधे ग्रामे जगाम भगवानपि ॥ ७५ ॥ इतश्चास्ति धनापूर्णचम्पाराजगृहान्तरे । नामतो गोबरग्रामो महीमण्डलमण्डनम् ॥ ७६ ॥ १ शम्बा C. D. ॥ २ गोर्बर° C 11 गोवर" Z || *%**** चतुर्थः सर्गः ॥९३६॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy