SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ AA ते क्रुद्धाः कुदृयित्वा तं बद्ध्वा वंशवनेऽक्षिपन् । अमोचयंश्च पथिकास्तमन्ये करुणापराः ॥ ५१ ॥ स्वामी राजगृहे गत्वा वर्षारामधाष्टमम् । चतुर्मासक्षपणभृद्विविधाभिग्रहोऽकरोत् ॥५२॥ चतुर्मासावसाने तु स्वामी बहिरपारयत् । निर्जार्य कर्म मेऽक्यापि यहस्तीति व्यचिन्तयत् ॥ ५३ ॥ वजमिशद्धभूमिलादादिम्लेच्छभमिष । कर्मनिर्जरणायाऽगात स्वामी गोशालकान्वितः स्वच्छन्दं तत्र च म्लेच्छाः परमाधार्मिकोपमाः। नानाविधैरुपसर्गः श्रीवीरमुपदुद्रुवुः ॥ २५ ॥ जगहुँः स्वामिन केपि जहसुः फेचिदुचकैः । सारमेयादिभिर्दुष्टसत्त्वैः केचिदवेष्टयन् ॥ १६ ॥ स्वामी कर्मध्वंसकत्यादुपसगै हर्ष तैः । शल्यादित इव च्छेदैः शस्योद्धरणहेतुभिः ॥५७ ॥ कर्मक्षयसहायांस्ताम्लेच्छान् बन्धूनिव प्रभुः । मेने ततोऽधिकान वापि कर्मरोगभिषक् स्वयम् ॥ ५८ ॥ कम्पे साचलो मेरुय॑त्पादांगुष्ठपीडनात् । कर्मभिः पीड्यमानः सोऽप्येवं धीरो व्यवर्तत ॥ ५९॥ शरणापन्निषेधाय यः सिद्धार्थो न्ययुज्यत | गोशालोत्तरखेलायां जजम्भे सोऽपि नान्यदा ॥ ३०॥ यत्पादाने किंकरन्ति लुठन्ति च मुहुर्मुहुः । सुरेन्द्रास्तेऽपि हा सर्व तत्पीडायामुदासते ॥३१॥ यन्नाममंत्रमात्रेण द्रवन्ति दुरुपद्रवाः । सोऽप्युपद्रूयते क्षुद्रैः कस्य पूत्कुर्महे पुरः॥ १२॥ धिक् सुकृतानि जगतो थैः स्वामिप्रभवैरपि । कृतनर्षियनिमात्मा स्वामी जातो न दुर्षिधेः ॥६३ ॥ १ जप 14 । याज्यं 6 | २ लाटा C. I. M. II KAKKARAXARA
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy