________________
॥ अथ चतुर्थः सर्गः ॥
* ८ %
अथ स्वामी महावीरो गोशालेनानुसेवितः । मासानष्टानुपसर्ग व्याहार्षीन्मगावनौ ॥ १ ॥ पुरीमालभिकां गत्वा सप्तमीं प्रावृषं प्रमुः चतुर्मास परिवारवत्वात् ॥ २ ॥ चतुर्मासावसाने च पारयित्वा बहिः प्रभुः । गोशालसंयुतोऽगच्छत् 'कुंडके सन्निवेशने ॥ ३ ॥ तत्र स्वामी वासुदेवायतनस्यैककोणके । तस्थौ प्रतिमया रत्नप्रतिमेव निवेशिता ॥ ४ ॥ निः प्रकृत्या गोशालश्चिरसंलीनताऽऽतुरः । न्यस्य विष्णुप्रतिमाऽऽस्येऽधिष्ठानं * समवास्थित ॥ ५ ॥ आयातश्चार्यको दृष्ट्वा तं तथास्थमचिन्तयत् । पिशाचः कोऽप्यसौ नूनं ग्रहात्तः कोऽपि वा भवेत् ॥ ६ ॥ एवं विचिन्त्यायतने प्रविष्टस्तं निरीक्ष्य सः । नग्नत्वाच्छ्रमणो मन्ये कोऽप्यसाचित्यलक्षयत् ॥ ७ ॥ एवं च दध्यौ यद्येनं हनिष्यामि तदा जनः । वदिष्यत्यमुना दुष्टेनादोषो धार्मिको हतः ॥ ८ ॥ करोतु ग्राम एवास्योचितमाख्यामि तत्पुरः । इति गत्वा समानैषीद्द्यांमंतदर्शनाय सः ॥ ९ ॥ ( युग्मम् )
कुंडा CJI २ म्यास्त M | टि.- पुरुषचिह्नम् ।
স
| ॥९१॥