SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ वृक्षारूढश्चौरपुमान गृध्रवद् दूरतोऽपि तम् । ददाख्यच्च चौराणां मग्नः कोऽप्यत्यकिंचनः ॥ ५९.७॥ तेऽप्यूचिरे तथाप्येष न मोच्यः स्याच्चरोऽप्ययम् । किं चैष नः पराभूय यातीदमपि नोचितम् ॥ ५९८ ॥ एवं चाभ्यर्णमायातं गोशालं मातुलेहि भोः । वदन्तः पृथगिति तेऽध्यारुह्य तमवाहयन् ॥५९९ ॥ पृथक् पृथयाइरया तेषां योशालाओनयात् : भासदोषवपुस्ते च चौराः प्रययुरन्यतः ॥ ६००॥ अचिन्तयच्च गोशालो विपत्मथमतोऽप्यसौ । शुनेव स्वामिहीनेन मया लब्धाऽद्य दुःसहा ॥६०१॥ भर्तुश्च विपदं प्रन्ति देवाः शक्रादयोऽपि हि । तत्पादशरणस्थस्य ममापि विपदोऽत्यगुः ॥६०२॥ क्षम स्वयमपि त्रातुमुदासीनं तु कारणात् । मन्दभाग्यो निधिमिव तं प्राप्स्यामि कथं पुनः ॥ ६०३॥ अन्वेष्यामि तमेवेति निश्चित्यातीत्य तनम् । गोशालोऽश्रान्तमभ्राम्यत् प्रभुपाददिदृक्षया ॥६०४॥ स्वामी जगाम वैशाल्यां शालां कर्मारसंश्रिताम् । अनुज्ञाय जनांस्तत्स्थांस्तस्थौ च प्रतिमाधरः ॥ ३० ॥ कर्मारो रोगितश्चैकः षण्मास्या कल्यतां गतः। शुभेऽहनि स्वजनन वृतः शालामियाय ताम् ॥ ६०६॥ तत्राग्रे स्वामिनं दृष्ट्रा सोऽचिन्तयदहो इदम् । प्रथमेऽप्यहि पाखण्डिदर्शनाशकनं मम ॥६०५॥ इहैवामंगलमिदं पातयामीत्ययोधनम् । उत्पाट्य स्वामिनं हन्तुं सोऽधायत दुराशयः ॥६०८ ॥ क स्वामीति तवा ज्ञातुं प्रायुक्त मघवाऽवधिं । जिघांसुं तं च कर्मारमपश्यच्चाजगाम च ॥ २०१॥ २ तुलैव भोः ।। तुलो हि मोः ।। ॥८८॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy