________________
मुण्ड इत्यहनन् केपि *स्पश इत्यपरेऽधरन् । यषन्धुदस्युरित्यके श्रीवीरं तत्र पूरुषाः ।। ५५७ ।। भषणान्मुमुचुः केऽपि प्रतिस्वामि कुतुहलात् । चक्रुः हमच्या गितकान्यजनाभा विकणाराः ॥५५८ ॥ अमोदतोपसर्गस्तैः कर्मणां क्षपणात्प्रभुः । अत्युभैषजै रोगी रोगनिग्रहणादिव ॥५५९॥ गोशालोऽप्यनुलनः सन् सेहे विविधवेदनाः । बन्धनताडनात्था बनानीत इव द्विपः ॥ ५६० ॥ तत्रैवं भूरिशः कृत्वा कर्मनिर्जरणां प्रभुः । कृतकृत्य इवाचालीदार्यदेशस्य संमुखम् ॥ ५६१॥ यान्तं च स्वामिनं पूर्णकलशग्रामसन्निधौ । प्रथेष्टुकामौ लादो तस्करौ द्वावपश्यताम् ॥ ५६२ ।। तावसौ दुःशकुनमित्युद्यतासी जिघांसया । प्रति प्रभु दधावाते प्रेतायुत्कम्रिकाविव ॥ ५६३ ॥ वर्ततेऽच कथं स्वामीत्युच्चिन्तो वनभृत्तदा । ददर्शावधिना नाथं जिघांस तौ च तस्करी ॥५६४॥ तो वज्रेणावधीद्वनी धनशैलक्षमौजसा । दन्तिक्षोदक्षमणेव पाणिना हरिणो हरिः ॥ ५६५ ।। क्रमेण महिलपुरे स्वाम्यगात्तत्र पंचमीम् । निन्ये वर्षाचतुर्मासी चतुर्मासीमुपोषितः ॥ ५३६ ॥ पारयित्वा पहिः कापि विहरंश्च प्रभुः क्रमात् । ग्रामे जगाम कदलीसमागम इतीरिते ॥ ५६७ ॥ तत्राथास्तारिकाभक्तं दीयमानं तदाऽर्थिनाम् । विलोक्योवाच गोशालो स्वामिन्नेह्यत्र भुज्यताम् ॥ ५६८॥ सिद्धार्थोऽभिदधेऽस्माकमुपवासोऽद्य वर्तते । भोक्ष्येऽहमेकोऽपीत्युक्त्वा तत्र गोशालको ययौ ॥ ५६९॥
१ लाटो" CILM टि.- स्पशः गुमचरः । । सदावतभोजनम् ॥
F८५॥