________________
भिक्षाक्षणाऽभूनवान लीनो गोशाल गेक्षत । तत्र ग्रामे तदानीं चाऽभवच्चौरभयं महत् ॥ ५४५ ॥ चोरोऽयं चौरचारो वा निलीनो यदुदीक्षते । एवं वितयं ते ग्राम्या गोशालकमकुट्टयन् ॥ ५४६ ॥ मम धर्मगुरोस्तेजस्तपो वा यदि तद् द्रुतम् । दह्यतां मण्डपोऽमीषामिति गोशालकोऽशपत् ॥ ५४७ ।। व्यन्तरैर्भगवद्भक्तरदायत स मंडपः । जगाम च जगन्नाथः सन्निवेशं कलम्बुकम् ॥ ५४८ ॥ तत्रोभो भ्रातरौ मेघः कालहस्ती चोला । सालाती तदा सैन्यरघावञ्चौरपृष्ठतः ॥ ५४. ।। गोशालसहित नाथमागच्छन्तं ददर्श सः । चौरावित्याशशंके च तादृशामीदृशी हि धीः ।। ५५० ॥ को युवामिति सोऽपृच्छत् स्वामी मौनीत्युवाच न । कलिपियत्वाद्गोशालोऽप्यस्थान्मौनी प्लवंगवत् ॥५१॥ गोशालं स्वामिनमपि स पद्ध्वा भ्रातुरार्पयत् । स्वामिनं दृष्टपूर्वी च मेघः सिद्धार्थसेवकः ।। ५५२ ॥ क्षमयित्वाऽमुचन्मयो नाथं नाथोऽपि चावधेः । ज्ञात्वाऽचिन्तयदचापि 'निर्जार्य बहु कर्म मे ॥५३॥ कर्मासहायैस्तन्मन्ये न हि क्षय्य झगित्यपि । जय्यं महद् द्विषच्चक्रं विना न खलु सैनिकैः ॥ ५४॥ आर्यदेशे विहरता सहाया दुर्लभा मया । तस्मादनार्यदेशेषु विहरिष्यामि संप्रति ॥५५५ ॥ एवं विमृश्य भगवान्निसर्गफूरपूरुषम् । विवेश लाडाविषयं यादोघोरमिषार्णवम् ।। २५६ ।। १ निजाय C, निर्जाय , निर्जयं ॥ १ लाटा CLI लाट'M ||