________________
माsन्यथा जिनमाहात्म्यं भूदिति व्यन्तरामराः । तत्र सन्निहिताः सर्व प्रदेशमदहंस्तकम् ॥ ५१९ ॥ किंचित् स्थित्वा प्रभुरगाद् ग्रामं नाम्ना हरिद्रुकम् । बर्हिरिदुवृक्षस्य तलेऽस्थात् प्रतिमाधरः ॥ २२० ॥ पत्रच्छायातपत्रस्य तले लस्यैव शाखिनः । तदाऽवात्सीन्महासार्थः श्रावस्ती नगरी गमी ॥ १२१ ॥ स तु सार्थः शीतभीतो व्याघ्रभीत इषानलम् । नक्तमज्वालयत्प्रातरुत्थाय च ययौ पुरः ॥ ५२२ ॥ सप्रमादादशान्तोऽभिर्व्याधिवत्प्रसरन् क्रमात् । आगादुपमहावीरंमध्ये भोधीव वाडवः ॥ ५२३ ॥ एत्येष वहिर्भगवन्नश्य नश्येत्यथ ब्रुवन् । काकनाशं प्रणश्यागाङ्गोशालः शीघ्रमन्यतः ॥ २२४ ॥ श्रुत्वापि तद्वचः स्वामी ध्यानानल मिवानलम् । तं कर्मेन्धनदाहाय मन्वानोऽस्थादतिस्थिरः ॥ ५२५ ॥ चरणौ स्वामिनस्तेन वहिना श्यामलीकृनौ । हेमनन तुषारेण पद्मकोशाविवाधिकम् ॥ २२३ ॥ शान्ते वह सगोशालो ग्रामेऽगाल्लांगलाभिधे । स्वाम्यस्थाच प्रतिममा वासुदेवनिकेतने ॥ २२७ ॥ क्रीडायातान् ग्रामडिम्भान् गोशालस्तत्र कौतुकी । प्रेतद्विकृतं रूपं कृत्वाऽभीषयताभितः ॥ २२८ ॥ भयात् केsपि तद्वत्राः स्फुटन्नासाश्च केचन । प्रस्खलगतयो नेशुग्रमाभिमुख मर्भकाः ।। ५२९ ॥ अभ्येत्य पितरस्तेषां गोशालं प्रेक्ष्य तादृशम् । अर्थान् किं त्रासयसीति जल्पन्तोऽकुहयन भृशम् ||३०|| नवृद्धाः स्वामिनं प्रेक्ष्य स्वानूचुर्मुच्यतामयम् । देवार्यस्यास्य संभाव्य एव शुश्रूषकः खलु ॥ ५३१ ॥ १ मध्यम र मध्येमो ॥
तृतीयः वर्ग:
ዘረበ