________________
शुभध्यानादचलिता वेदनां तां सहिष्णवः । सद्यो जातावधिज्ञाना मृत्वाऽऽचार्या दिवं ययुः || ४६५ ॥ तेषामुपरि पुष्पाणि प्रत्यूषपवना इव । प्रवर्षन्तो महिमानमासन्नव्यन्तरा व्यधुः ॥ ४६६ ॥ इतोऽपि स च गोशालो विद्युन्मालाभिवाम्बरे । तेजरूपां देवपक्तिं दृष्ट्वाऽऽचख्यौ इति प्रभोः ॥ ४३७ ॥ स्वास्त्वित्प्रत्यनीकानां दह्यने किं प्रतिश्रयः । व्योम्ना ज्वालाकुलेनानुमीयतेऽदः प्रदीपनम् ॥ ४६८ ।। सिद्धार्थोऽप्यभ्यधान्मैवमभ्यधास्ते हि सूरयः । दिवं गताः शुभध्यानाच्छुभध्यानं हि कामधुकु ॥ ४६९ ॥ तेषां कर्तुं महिमानमेते तेजोमयाः सुराः । यैस्ने प्रदीपन भ्रान्तिरुत्पन्ना स्वल्पमेधसः ॥ ४७० ॥ तद् द्रष्टुं कौतुकात्तत्र गोशालः प्रययौ द्रुतम् । स्वस्थानं च ययुर्देवाः केशां देवदर्शनम् ॥ ४७१ ॥ पुष्पगन्धाम्बुवृष्टिं स तत्र दृष्ट्वा प्रमोदभाक् । गत्वा प्रतिश्रये सुप्तांस्तच्छयानम्यवादिति ॥ ४७२ ॥ किं भवन्तो दुष्टशिष्या मुण्डा भिक्षां यहुच्छया । भुक्त्वा दिने निशां सर्वां शेरतेऽजगरा इव ॥ ४७३ ॥ न हीदमपि जानीथ यत्सूरिः प्राप पञ्चताम् । गुरुषु प्रतिबन्धोऽयमहो वः कुलजन्मनाम् ॥ ४७४ ।। उत्तस्थुस्तेऽपि तच्छन्दात् पिशाच इव को न्वसौ । एवं शब्दायत इति चिन्तयन्तो महर्षयः ॥ ४७५ ॥ तेऽथ जग्मुरुषाचार्यमाचार्य प्रेक्ष्य तं तथा । चिरं निमिन्दुरात्मानं कुलीना इव नन्दनाः ॥ ४७६ ।। नान् गोशालोऽपि निर्भर स्वेच्छालाप विदूषकः । इयाय नाथं नाथोऽपि चोराकेऽगान्निवेशने ॥ ४७७ ॥ १ "मिश्रा CM प्रतौ त्रुटितम् एतत् पद्यम् ||
तृतीयः सर्ग:
|| 26 ||