________________
४
मिलोकमार
गाथा : ४१ से ४५ एवं द्वितीयश लाकायां तृतीयश लाकायां च निष्ठितायां तत्र । यत् मध्यासंख्यातं नस्मिन् एते प्रक्षेप्तध्याः ॥ ४१ ।। धर्माधर्मकजीवक लोकाकाशप्रदेशप्रत्येकाः । ततः असंख्यगुणिताः प्रतिष्ठिताः पडपि राशयः ।। ४२ ।। तं कृतांत्रःप्रति राशि बिरलादि कृत्वा प्रथमदिनीय शलाकाम् । तृतीयां च परिसमाप्य पूर्व वा तत्र दातव्याः ।। ४३ ।। कल्पस्थिनिबन्धप्रत्ययरसबन्धाध्यबसिता असंख्यगुणाः । योगोत्कृष्टाविभागप्रतिच्टेदाः द्वितीयप्रक्षेपाः ॥ ४४ ।। तं राशि पूर्व वा निः प्रति विरलादिकरणं अत्र कृते ।
अवरपरीतमनन्तं रूपोनमसंख्यासंध्यवरम् ॥ ४५ ॥ एवं । एवं द्वितीयशलाकायां तृतीयशलाकायां च निष्ठापितायो सत्यां तत्र यम्मध्यमासंख्यात जातं तस्मिन एसे प्रग्ने वक्ष्यमारणा राशायः प्रक्षेप्तव्याः ॥४१॥
धम्मा । पधिर्मकजीवलोकाकाशप्रवेशाः प्रप्रतिष्ठितप्रत्येकाः ततो लोकाकाशप्रवेशावसंख्यातपरिणताः = |ततोपि प्रतिष्ठितप्रत्येका पपरैकातल्यातलोकगुरिणताः =gx = छ। एते पापि रायः प्रक्षेप्याः ॥४२॥ . . संकय । तं कृतत्रिःप्रतिराशि विरलावि मा प्रथमशलाको द्वितीयशलाको तृतीयशलाका परिसमाप्य पूर्वमिव एते तत्र वातव्याः॥४३॥
कप्पठिरि। कल्पः संल्पातपल्यमात्र, ततः स्थितिबन्धप्रत्ययाः असंख्यातलोकगुरिणता: = स: रसबन्यायवसिताः प्रसंख्यातलोकगुणाः =gx = है, ततो योगास्कृष्टाविभागप्रतिच्छेवाः पक्ष्यात लोकगुणाः=gx =gx = 8| एते द्वितीयप्रक्षेपाः ॥ ४४ ।।
तं रासि । त राशि पूर्वमिव निःप्रति कृत्वा विरलनाविकरणं विधाय पस्मिन् कृते भवर. परीतानन्त सत् कपोनं चेत् प्रसंस्पाताल्पातबरम् ।। ४५ ॥
___ गाथा :-इसप्रकार द्वितीय शलाका और तृतीय शलाका का निष्ठापन होने पर (भलाकात्रय की परिसमाप्ति होने पर ) जो मध्यम असंज्यातासंख्यात स्वरूप रागि उत्पन्न हो उसमें ( असंण्यात प्रदेशी।
) धर्म द्रव्य (२) अधमंध्य ( ३ )एक जीव द्रव्य और ( ४ ) लोकाकाश । इन मबके प्रदेश तथा (५) अप्रतिष्ठित प्रत्येक वनस्पति जीवों का प्रमाण जो कि लोकाकाश के प्रदेशों से असंख्यात गूणा है। तथा (६) प्रतिष्ठित प्रत्येक वनस्पति जीवों का प्रमाण जो कि अप्रतिष्ठित जीव राशि से असंख्यात गणा है । ये छह राशियां मिला देना चाहिये।
- - -- -.-.- - -- ---- १ निःप्रतिक (०,५.)।