________________
७३६
त्रिलोकसार
पापा । 8५८ में ६५६
तो मंदर हेमबदं रज्ज रज्जुत्तमं च चंदमाये । पच्छिम सुदंसणं पुण इलादिदेवी सुरादेवी ।। ९५२ ।। पुढवी पउमबदी इगिणासो देवी य णवमिया सीदा । भद्दा तो विजयादी चउकूडं कुंडलं रुजगं ।। ९५३ ।। तो रयणवंत सवादीरयणं उत्तरे अलंधूसा । विदिया दु मिस्सकेसीदेवी पुण पुडरीगिणि सा ।।९५४|| वारुणि भासासच्चा हिरिसरि पुवायदिक्कुमारीभो । भिंगारं धरिहि दक्खिणदेवीउ मुकुरुंदै ॥ ९५५ ॥ पश्चिमगा छत्तयं उत्तरगा चामरं पमोदजुदा । तित्थयरजणणिसेवं जिणजणिकाले पकुव्वति ॥ ९५६ ।। स्फटिक रजत वा कुमुदं नलिन पा राशि बंधवणं। बंडूर्य देव्यः इच्छाप्रपमा समाहाराः ॥ ९५० ।। सुप्रकोण यशोधरा लक्ष्मीः शेषवती चित्रगुप्ता इति । चरमा वसुन्धरा देव्यः अमोघमथ स्वस्तिकं कूट ॥९५।। तत्तो मन्दर हैमवत राज्य राज्योत्तमं च चन्द्रमपि । पश्चिम सुदर्शनं पुनः इलादिका मुरादेवी ।। ९५२ ।। पृथ्वी पद्मावती एकनासा देवी च नवमिका तीठा । भद्रा ततो विजयादिचतुष्कटानि कुण्डल कचकं ।। ९५३ ।। ततो रत्नवत् सर्वादिरलं उत्तरे अलभूषा' । द्वितीया तु मिभकेशी देवी पुना पुनरीकिनी सा ||९५४|| वारुणी आशासस्या ह्री: श्रीः पूर्वगतदिक्कूमार्यः। भृङ्गारं घृत्वा ३६ दक्षिणदेव्यो मुकुरुन्द ॥ ९५५ ।। पश्चिमगाः छत्रत्रये उत्तरगा: चामर प्रमोदयुताः।
तीर्थकरजननीसेवां जिननिकाले प्रकुर्वन्ति ॥ ९५६ ।। फलिह । फिटिक रजत कुमुवं मलिनं पम शशि श्रवण गैडूर्य इस्पष्टो र बक्षिणविक्कूटानि । पत्रस्याप्या इच्छासमाहारा1१५० ॥
. असंनुसा (प.)