________________
त्रिलोकसाथ
इदानीं तेषु भोगभूमिषु उत्पन्नानां मनुष्याणामाकृति तत्स्थानं गाथापचकेनाह—
एगुरुगा लांगलिगा वेसणया भासमा य पुष्वादी । सक्कुलिकण्णा कण्णप्पावरणा लंबकण्ण ससकण्णा || ६१६ || हिमाण हिवराहमुहा धयपिवदणा | झमकालमे सगोमुद्दमेवमुद्दा विज्जुदध्वनिमत्रणा ||९१७ ॥ दिसादी सक्कुलिकण्णादी सिंहवदणणरपमुद्दा | एगुरुगसक्कु लिसुदिपहूदीणं अंतरे णेया ।। ९१८ ॥ गिरिमत्थयत्थदीवा पुल्चा सगणगस्स पुष्बदिसि । पच्छा मणिदा पच्छिमभागे अत्यंति ते कमसो ॥ ११९ ॥ एगोरुगा गुहाए वसंति जैमंति मिङ्कतरभट्टि । सेसr aedearer कप्पद मदिष्णफलभोजी ।। ९२० ।। एकोहका : लांगूलिकाः वैषाणिकाः प्रभाषकाः च पूर्वादिषु । शकुलकर्णाः कर्णप्रावरणाः कम्बकर्णाः शशकः ।। १६ ।। सिहाश्वश्व महिषवाहमुखाः व्याघधूक कपिवदनाः । झषकालमेषगोमुखमेवमुखाः विद्य ुद्दपंणेभवदनाः ।। ६१७ ॥ अग्निदिशादिषु शष्कुलिक दियः सिंहवदननरप्रमुखाः । एको शष्कुलिश्रतिप्रभृतीनां अन्तरे शेषा: ॥ ९१८ ॥ गिरिमलकस्थाद्वीपाः पूर्वोक्ता स्वकनयस्म पूर्वदिशि । पश्चात् भरिणताः पश्चिमभागे आसते ते क्रमशः ॥ ६१६ ।। एstoar गुहायां वसंत जेमति मृष्टतरमृत्तिको । शेषाः तरुतलवासाः कल्पद्र मदत्तफलभोजिनः ॥ १२० ॥
एगुद | एकका: लांगलिका: पुच्छवन्तः इत्यर्थः नैषालिकाः शृङ्गिणः इस्पर्थः प्रभावका प्रभावरणाः सूकाः इत्यर्थः एते यप्पासंरूपं पूर्णादिविधु तिन्ति । शष्कुलिकरण: करप्रावरणाः सम्बरणः शशकः एते विदितु तिष्ठति ॥ १६ ॥
७०२
गाथा : ९१६ से ९२०
सिंह सिंहमुद्रा: प्रश्वमुखाः शुकमुखा: महिषमुखाः वराहमुखाः यामुलाः घुकवदनाः कपिवदनाः इत्य झषमुखाः कालमुखाः मेषमुखाः गोमुखाः मेघमुखाः विद्युद्वदनाः दर्पणवदनाः भवमा: स्यट्टौ ॥ १७ ॥