________________
for
चिलोकसre
जलवायु मिश्र
इदानीं तद्धानिवृद्धिप्रमाणमाह
वा शु
Forces BTEEETE -
اته
THI: SEL
तम् पच्झिमतियभागे लवणसिह परिमपणसहस्से य ।
पण्णरदिहि भजिये इगिदिण जळवादवडि जलवडी || ८९९ || तम्मध्यमत्रिभागे लवणशिखा चरमपन सहस्र च ।
दशदिने भक्त एकबिने जलवासवृद्धिः जलवृद्धिः ॥८६॥ मध्यमतृतीयभागे ३३३३३३ दि
तम । तेषां पाताला २३३३३ अन्तरदिशः ३३३३ मवरणसमुद्रशिलाचरमयासह ५००० पञ्चदश १५ विमंर्गत सति वि० २२२२३० २२२३ म० वि० २२३ इदं मध्यमतृतीयभागे एकंकविमस्य जलवालहानिवृद्धिः स्यात् ३३३३ इदं लवणसमुद्रशिवाय प्रतिदिनं जलहानिवृद्धिप्रमाण' स्यात् । प्रमुमेवागं विवृपोति पावश १५ दिनानामेतावति ३२३१२ हानिचये एकविनस्य १ विदिति सम्पादय समच्छेदेनशिशिन 33+ मेलनं कृत्वा १०००० हा ३ हारेण १५ गुरपयित्वा ४५ तेन भवा २२२२ शेषे पञ्चभिश्वलिते सति २२२२३ विवाहानिवृद्धिप्रमाणं स्मात् । एवं लवणसमुद्रशिखायामितरपातालद्वये च क्रमेल मध्यम शिसपोनि वृद्धिको शातव्यः ॥ ८६॥
अब उस हानिवृद्धि के प्रमाया को कहते हैं :
गाउन पातालों के मध्यम त्रिभाय को पन्द्रह दिनों में भाजित करने पर ( कृष्णपक्ष के serefer की ) जलवृद्धि का और (शुक्लपक्ष के प्रत्येक दिन में ) वायु वृद्धि का प्रमाण प्राप्त होता है