________________
पाथा : ८५७ से ८८
नरगिलो का घिका
पढम प्रथमजिनः षोडशोत्तरतवर्षायुः ११६ सप्तहस्त देहोययः परमोजिम पूर्वकोटाः पचयतषनुस्तुङ्गः ॥ ८७६ ॥
अब वहाँ के प्रथम और अन्तिम तीर्थकर की आयु एवं उरसेष कहते हैं
11
मामा:- उत्सव पोकाल के प्रथम तीर्थंङ्कर महापद्म की आयु ११६ वर्ष और शरीर की ऊँचाई सात हाथ प्रमाण तथा अन्तिम सोथंङ्कर अनन्तवीर्य की आयु एक पूर्वकोटि और शरीर की ऊँचाई ५०० धनुष प्रमाण होगी ।। ८७६ ॥
अथ चकर्षचकिबलदेवानां नामानि गायाचतुष्के लाहचक्की रहो दीवादिमतो गूढदंताय । सिरिसेणभूदी सिरिकंतो पउम महपउमा ! | ८७७।। तो मिलवाहण अरिसेणो बलो वदो चंदो । महचंद चंदहर हरिचंद। सीहादिचंद वरचंदा || ८७८ || तो पृष्णचंदहचंदा सिरिचंदो य केसवा णंदी | तं पुचमिरासेणा णंदी भृदी यचलणामा || ८७९ ।। मामला तिविट्ठो दुवि पडिसचुणो य सिरिकंठी । हरिणील अस्ससिहिकंठा अस्स हयमोरगीवा य ।। ८८० || चक्रिणः भरतः दीर्घादिमदन्तो मुक्तगूढदन्तो । श्री पूर्वसेनभूती श्रीकान्तः पद्मो महापद्मः ॥ ८७ ॥ ततः चित्रविमलवाहनी अरिष्टमेाबलाः ततः चन्द्रः । महाचन्द्रः चन्द्रधयः त्रिचन्द्रः सिंहादिचन्द्रो वरचन्द्रः ||६७८ ॥ ततः पूर्णचन्द्रः शुभचन्द्रः श्रीचन्द्रः च केशवा: नन्दी | सत्पूर्वमित्रसेनो नन्दिभूतिश्चाचलनामा ॥ ८७ ॥ महातिबली त्रिपृष्ठ द्विपृष्ठः प्रतिशत्रवः च श्रीकण्ठः । इरिनीला सुशिखिकण्ठाः अश्वहयमयूरग्रीवादच ॥ ८६ ॥
eet | प्रादौ चक्रिणः कथ्यन्ते - भरतो दोघंन्तो मुक्तवन्त गढ़वन्तश्च बीषेणः श्रीमूर्तिः श्रीकान्तः पद्यो महावचः ॥ ८७७ ॥
तो । ततचित्रवाहनो विमलवाहनो अरिसेनः इति द्वादश चक्रिणः । ततो बलदेवाः
कथ्यन्ते चन्द्रो, महावन्द्रश्नाबरो हरिचन्द्रः सिचयो वरचन्द्रः ॥ ८७ ॥
-
सो पुराण । ततः पूर्णचन्द्रः शुभचन्द्रः श्रीचन्द्ररलि नवबलदेवाः । इतः परं केशयाः कथ्यते-नम्बी सन्विमित्रो नम्बिवेल नन्दि मूमिश्चाथलनामा ॥ ८७ ॥