________________
७ि०
त्रिलोकसार
बाया: 5७३ से ५७६ महपउमो सुरदेवो सुपासणामो सयंपहो सुरियो । सध्यप्पभूद वादाची होहिं खुलपुत्रो ।। ८७३ ।। तित्थयरूदक पोटिल जयकिती मुणिपदादिसुम्वदओ। भरणिप्पावकसाया विउलो किण्हचरणिम्मलभो ।। ८७४ ।। चिचसमाहीगुचो सयंभु अणिवायो य जय विमलो। तो देवपाल सम्वइपुत्तचरोऽणतविरिपंतो ।। ८७५ ।। महापपः सुरदेवः सुपाश्वनामा स्वयम्प्रभः तुर्य।। सर्वात्मभूतो देवादिपुत्रो भवति कुलपुत्रः ॥ ८७३ || तीर्थकर उदंकः प्रोधिलजयकीर्ति। मुनिपवादिसुनतः । अरनिष्पापकषाया विपुल: कृष्णवरो निमलः ।। ८७४ ।। मित्रसमाषिगुप्तः स्वयम्भूरनिवतंकश्च जयो विमलः ।
ततो देवपाल: सत्यकिपुत्रचरोऽनन्तवीर्योन्तः || १ || महपसमो। महापमा सुरवेवः सुपापनामा स्वयम्प्रभासुयं: सस्मिभुतो देवपुत्रः कुलपुत्रो भवति ॥ ५७३॥
तिस्थये । उबकुतीर्थकर: प्रोठिलो जपकीतिमुनिसुक्तोऽरो निष्पापो निष्कषायो विपुलः कृष्णचरो निर्मलः ॥९७४॥
वित्त । चित्रगुप्तः समाषिगुप्तः स्वयम्भूरनिवसंकास जयो विमलप्ततो देवपालस्सत्यठिपुत्र. घरोनन्तवीर्यश्चरमः । एते चतुर्विशतितीर्थकराः स्युः ।। ८७५ ।।
गाथाप-महापद्म, सुरदेव. सुपारच, स्वयम्प्रभ, सरिमभूत, देवपुत्र, कुलपुर, उदङ्कतीर्थ छुर, प्रोविल, जयकीति, मुनिसुव्रत, अर. निष्पाप, निःकषाय, विपुल, कृष्ण नारायण का जीव निमंछ, चित्रगुप्त, समाघिगुप्त, स्वयम्भू, अनिवतक, जय, विमल, देवपाल और सत्यफितनय अन्तिम रुद्र का जीव अन्तिम तीर्थकर अनन्तवीर्य होगा ।। ५७३ - १५ ॥ अप तत्र प्रपमाम्तिमतीर्थकरयोरायुस्त्सेधावाइ
पढमजिणो सोलससयवस्साऊ सत्तहत्थदेहुदमो । चरिमो दु पुनकोडीमाऊ पंचमयधणूतुंगो ।।८७६|| प्रथमजिन: षोडशशतवर्षायुः सप्तहस्तदेहोदयः । चरमः तु पूर्व कोट्यायुः पञ्चशतधनुस्तुङ्गः ॥ ८७६ ॥