________________
६६२
त्रिलोकसार
गाथा! ८५१ से ३५६
तकायदो तस्म सुतो अजिदंजयसण्णिदो सुरारिं तं । सरणं गच्छद चेलयसण्णाए सह समहिलाए ॥ ८५५ ॥ सम्मइसणरयणं हिययाभरणं च कृणदि सो सिग्छ । पञ्चक्खं दट्टाणिह सुरकजिणधम्ममाहप्पं ।। ८५६ ।। सः उन्मार्गाभिमुखः चतुर्मुखः सप्ततिवर्षपरमायुष्यः । चत्वारिंशत् राज्य: जितभूमिः पृच्छति स्वमन्त्रीगणं ॥ ६५१ ।। अस्माकं के अवशा निग्रन्थाः सन्ति कीशाकाराः । निर्धनवस्त्रां मियामोजिम अधाशास्त्र मे ॥ ५ ॥ तत्पाणिपुटे निपतितं प्रथमं पिम्हं तु शुल्कमिति ग्राह्य । इति नियसचिवकृते त्यक्ताहारा गताः मुनमः ।। ५३ || तं सोनुमक्षमः सं निहन्ति वज्रायुधेन असुरपतिः। स भुङ्क्ते रत्नप्रभायां दुःखग्राहकजलराशि ॥८५४ ।। तद्भपतः तस्य सुतः अजितमसंज्ञितः सुरारित। शरणं गच्छति चेलकासंज्ञया सह स्वमहिलया ॥ ४५ ॥ सम्यग्दर्शनरत् हृदयाभरणं च करोति सः शीन।
प्रत्यक्ष दृष्ट्वा इह सुरकृतजिनधर्ममाहात्म्यं ॥ ८५६ ।। सो । स कस्को उम्माभिमुखातुमुंखाल्पः सप्ततिवर्षपरमायुष्यश्चत्वारिशवर्ष ४. राज्यो मितमूमिः सन् स्वमन्त्रिगणं पृच्छति ॥ ८५१ ।।
पम्हा। परमाक के पबशा इति ? मन्त्रिणः कथयति-निम्याः सन्ति इति । पुन: पृच्छति ते कोदशाकारा इति ? निषनवस्त्रा यथाशास्वं भिक्षामोजिनः। इति मन्त्रिणः प्रतिवचन अस्वा ॥ ५२ ॥
सप्पाणि । तेषां निन्याना पारिणपुटे निपतितं प्रपपिण्डं शुल्कमिति प्राह्यमिति रामो नियमे सधिवेन कृते सति स्यक्ताहाराः सन्तो मुनयो गताः ॥ ५३ ।।
तं। तमपराध सोढुमममोऽसुरपतिश्चमरेखो वसायुधेन तं राजानं निहन्ति स मृत्वा रत्नप्रभाषा हुःसपाटे कजलराशि भुक्त। ५४ ।।
तभय । समावसुरपति भवात्सल्य राज्ञः सुतोऽनित लयसहित बेलकासगया स्वमहिलया सहित सुरारिशरणं गच्छति ।। ८५५ ॥
सम्म स पुन: सुरकृतजिनधर्ममाहात्म्य प्रत्यक्षं दृष्ट्वा शीघ्र सम्पम्वनिदर्शनरलं हवयाभरणं करोति ॥ ८५६ ॥