________________
६४९
नपतिर्यग्लोकाधिकार
पापा : ८३१-६३२-८३३
विशेषार्थ ::- नारायण और प्रतिनारायण इन दोनों की आयु सदृश हो होती है। प्रथम नारायण और प्रतिनारायण की आयु ८४००००० वर्ष की थी। इसके बाद द्वितीयादिक की यथासंख्य ७२००००० वर्ष ६०००००० वर्ष, ३०००००० वर्ष, १०००००० वर्ष, ६५००० वर्ष, ३२००० वर्ष, १२००० वर्ण और अन्तिम की १००० वर्ष प्रमाण थी ।
इतो 'बलानामायुष्यमाहु
सगसीदि दुसुदन सगतीसं सचरससमा लक्खा । समसतीस सचर सहस्स चारसय माउ बले || ८३१ ।। सप्ताशीतिः द्वयोः दशोनं सप्तत्रिंशत् सप्तदशसमा लक्षाणि । सप्तषष्टिः त्रिशत् सप्तदश सहस्रं द्वादशमायुः बले ।। ८३१ ।।
सग । बलदेवानामायुः प्रमाणं सप्ताशीतिलक्षवर्षारण ८७ ततो द्वयोवंशवशोमं ७७ल० । ६७ ल० । ततः सप्तत्रिशल्लक्षवर्षाणि ३७ ल. सप्तवशलक्षवर्षाणि १७ ल० सप्तर्षसहस्रवर्षाणि ६०००० सप्तत्रिंशत्सहस्रवर्षाणि ३७००० सप्तवशसहस्रवर्षाणि १७००० द्वादशशतवर्षाणि १२०० wafie #GA?!!
बलदेवों को आयु का प्रमाण कहते हैं
गाथार्थ :- बलदेवों की आयु क्रमशः ८७ लाख वर्ण, दो की दस दस कम अर्थात् ७७ लाख वर्ण, ६७ लाख वर्ष, इसके बाद ३७ लाख वर्ण, १७ लाख वर्ष, ६७ हजार वर्ष, ३७ हजार वर्ण, १७ हजार वर्ष और १२०० वर्ष प्रमाण थी ।
अथ वासुदेवादित्रयाणां प्राप्तगति गाथाद्वयेनाह
पदम सचमिमण्णे पण बडी पंचमि गदो दसो | नारायणो चउत्थी कसिणो तदियं गुरुयपावा ।। ८३२ ।। रियं गया परिवो बलदेवा मोक्खमट्ठ चरिमो दु । ग्रहं कप्पं कि वित्थयरे सोबि सिज्देहि || ८३३ ||
प्रथमः सप्तमीमन्ये पश्च षष्ठीं पञ्चमीं गतो दत्तः ।
नारायणः चतुर्थी कृष्णः तृतीया गुरूपापात् ॥ ८३२ ॥
निरयं गताः प्रतिरिपवो बलदेवा मोक्षं अष्ट चरमस्तु । ब्रह्म कल्पं कृष्णे तीर्थंकरे सोऽपि सेत्स्यति ॥ ८३३ ||
पढमो । प्रथम स्त्रिस्तप्तम पृथिवीं प्राप । प्रग्ये पञ्च ष पुमापुः पुरुषवतः
बलदेवाना - ( ब०, प० ) ।
८२