________________
पाथा : ७६७-७८-७८९ मरतिर्यग्लोकाधिकार
६२३ अथ तस्कल्पतरूणां प्रमाणमाह -
तूरंमपञ्चभूसणपाणाहारंगपुष्पजोइतरू | गेहंगा वत्थंगा दीवंगेहि दुमा दसहा ।। ७८७ || तूर्याङ्गपात्रभूषण पानाहाराङ्गपुष्पज्योतितरवः ।
गेहाङ्गा वस्त्रागा दीपाङ्ग: द्रुमा दशधा ॥ ७ ॥ तुरंग । तूर्याङ्गपात्राङ्गावरणाङ्गामाङ्गाहाराङ्गपुष्पांगम्योतिरंगगृहागपत्रांगवीपांग: कल्पद्रुमा बाधा भवन्ति ॥७८७ ॥
भोग भूमिज कल्पवृक्षों का प्रमाण कहते हैं
गाया :-तूर्याङ्ग, पात्राङ्ग. भूषणांग, पानांग, माहाराङ्ग. पुष्पांग, ज्योतिरंग, गृहांग, वस्त्रांग और दीपांग ये दस प्रकारतक्ष तोगों भोगने में होते हैं । १८ ॥ अथ भोगभूमे: स्वरूपमाह
दप्पणसम मणिभूमी चउरंगुलसुरसगंधमउगतणा । रवीरुच्छनोय महुधदपरीदवावीदहाइण्णा ।। ७८८ ।। दर्पणसमा मरिणभूमिः चतुरङ गुलसुरसगन्धमृदुतृणा ।
फोरेक्षुतोयमधुघृतपरीतवापीलदा कोर्णा ॥ ७८८ ।। वापरण । ओरेक्षुरसतोपमघुघूतपूरितवापोहवाको चतुरंतुलसुरसगन्धमृवुकतृणा वरणसमा मरिखमयभोगभूमि तम्या ७८८ ।।
भोगभूमि का स्वरूप--
गाथार्ष:-भोगभूमि दर्पण सदृश, मणिमय, चार अंगुल ऊंची, उत्तम रस गन्ध वाली कोमल घास युक्त तथा दूध, इक्षुरस, जल, मधु और घृत से भरी हुई पापियों एवं ह्रदों से व्याप्त होती
-
-
- ----
अथ भोग भूमिजानामुत्पत्त्यवसानान्तविधानं गाथात्रयेगाह
जादजुगलेसु दिवसा सगसग अंगुठ्ठलेहरगिदए । अथिरथिरगदि कलागुणजोवणदंसणगहे जाति ॥७८९|| जातयुगलेषु विवमा सप्तसम अंगुष्ठलेहे रङ्गिो ।
अस्थिरस्थिरगत्योः कलागुणयोधनदर्शनग्रहे यान्ति || जाय। उपायुगलेषु अंगुष्ठलेहे उसानपरिवर्तने अस्थिरगतो स्विरमतो कलागुणग्रहणे पौवनः पहले वनमाणेच प्रत्येक सप्त सप्त दिवसा यास्ति ॥ ७९ ॥
-
---