________________
पाथा : ७३१
नरतिर्यग्लोकाधिकार के मूल भाग में और शिखर अर्थात उपरिम भाग में तथा वहाँ के चारों ओर भी वन हैं । इन वन खण्डों की लम्बाई कुलाचलों की लम्बाई प्रमाण और चौड़ाई अर्ध योजन है। वन खण्डों की वेदी दो कोशी ५०० भनु कोही नंत का, नही लोर छन आदि सभी को घेदियों का प्रमाण ( ऊंचाई और चौड़ाई ) सदृश ही है। साम्प्रतं पर्वतादिषु सर्वत्र वेदिकासंख्यामाह
तिमदेवकारससेले णउदीकुडे दहाण छब्बीसे । तावदिया मणिबेदी णदीसु सगमाणदो दुगुणा ।।७३१॥ त्रिशतकादशीलेषु नवति कुण्डेषु ह्रदानां षड्विशतो।
तावन्त्यः मणिवेद्यः नदोषु स्वकमानतः द्विगुणाः ।। ३ ।। तिस । जम्बूद्वीपस्य त्रिशतकादश ३११ शैलेषु ताइन्स्यो मणिमययेषः नतिकुण्डेषु १० तावनयो मणिमयवेधः हवाना पक्षिातो २६ तावत्यो मणिमयवैद्यः नवीषु स्वकीयप्रमाणतो डिगुणा मरिसमयवेद्यः स्युः । इत उतार्य विवृणोति - को भन्वरः १ षट कुलाबला: ६ पत्यारो यमगिरयः ४ द्विशतं कामचनपता २०० प्रहौ विगपर्वताः योग्य मारा: १६ चत्वारो गजान्ताः ४ बस्त्रियविजयार्थाः ३४ चतुस्त्रिशद् पृषभाचलाः ३४ चत्वाशे नाभिनगाः ४ एतेषु मिलिसेपु त्रिशरोकावश ३११ शैलसंख्या भवति । गङ्गाविमहानदीपतनकुण्डामि चतुर्वत १४ विभङ्गनद्युत्पत्तिकुण्डानि द्वादश १२ गंगासिघुसमान. नस्पत्तिकुण्डानि चतुः षष्टिः ६४ एतेषु मिलितेषु नबतिकुष्टानि ६० भवन्ति । कुलगिरिहवाः षट ६ सोताहरा दम १० सोतोदा हुदा दश १० एतेषु मिलितेषु षविंशति दक्ष २६ भवन्ति । गंगासिन्धुरक्तारक्तोवामा ४ प्रत्येक परिवारमबी १४... स्वगुणकारेण ४ गुयायित्वा ५६००० रोहिणोहितास्यासुपर्णरूप्यकूलाना ४ प्रत्येक परिधारनोः २८.०० वगुणकारेण ४ गुणयित्वा (१२.२० हरितरिकान्तानारीमरकान्तानां ४ प्रत्येक परिवारनवीः ५६... स्वगुणकारेण ४ गुणविस्वा २२४०. देवोत्तरकुरुस्थयोः सोतासोतोक्योः २ प्रत्येक परिवारलीः ८४००० तथा २ गुणयिस्ता १६८०० विभङ्गनाशीनां १२ प्रत्येक परिवारनी: २८०.. तया १२ गुणयित्ता ३३६००० गंगासिन्धुरक्तारक्तोद्वानां विदेहल्थनवीना ६४ प्रत्येक परिवारनीः १४००० सया १४ गुणयित्वा ८९६... एतानि सर्वाश्यकानि मेलपित्या १७६२०००। पत्र गुणकारमुख्यमयी ९० मेलने १७६२०१० जम्बूद्वीपसर्वमदोसंख्या। पत्र स्वप्रमाणतो १७६२०६• ठिगुणा ३५८४१८० मणिमयवेधो सातम्याः ॥ ७३१ ॥
अब पर्वत आदि पर सर्वत्र वैदिकाओं की संख्या कहते हैं :
गापाय:-जम्बूदीप में तीन सौ ग्यारह पर्वत, १० कुण्ड और छब्बीस हद है। इनकी इतनी इतनी ही मणिमय वेदियां हैं, तथा नदियों का जितना प्रमाण है, मणिमय वेदियो उससे दूने प्रमाण पाली है । ( क्योंकि नदियों के दोनों पाव भागों में वैदियां होती हैं । ॥ ७३१ ।।