________________
पापा:१९९से७०८
नरतियंग्लोकाधिकार भवराजिद कामादीपुष्पं गगणनरि विणयचरि सुक्कतो संजयंतिणगरं जयंति विजया वाजयंती य ।। ६९९ ॥ खेमंकर चंदाहं पूराहं चित्तकूड महकूडं । हेमतिमेह विचित्तय कूड वेसवणकूडमदो ।। ७०० ॥ सूरपुर चंद पुरणिच्चुजोदिणि विहिणीचबाहिणियो। सुनही चरिमा पच्छिमभागादो अज्जुणी भरुणी ||७०१।। केलास वारुणीपुरि विज्जुप्यह किलिकिलं च चूडादि । मणि ससिपह वंसालं पुष्फादी चूलमिह दसम ।। ७०२ ॥ तसोवि हंसगन्मं चलाहगं तेरसं सिर्वकरयं । सिरिसोध चमरसिवमंदिर वसुमका वसुमदी य ७०३॥ सिद्धत्यं सत्त्जय धयमालसुरिंदकंत गयणादि । गंदणमवि बौदादिमसोगो अलगा दो तिलगा |७.४।।
परतिलग मंदर कुमुद कुदं च गयणपालन्या तो दिव्वतिलय भूमीतिलयं गंधब्बणयरमदो।। ७०५ ।। मुचाहार णेमिसममिगमहलालसिरिणिकेदबुरं । जयवह सिरिवासं मणिवज भस्सपुरं धणंजययं ॥७.६॥ गोखीरफेणमक्खोभं गिरिसिहरं प धरणि धारिनियं । दुग्गं दुदरणयरं सुदंसणं तो महिंद विजयपुरं ।। ७.७॥ गरी सुगंधिणी पद्धतरं रपणपुवायरयं । रयणपुरं चरिमते रयणमया राजधाणीमओ ।। ७.८ ।। शैलाया दक्षिणपया पश्चाशदुत्तरस्यां षष्टिः। सन्नामानि पूर्वादितः किन्नामित किन्नरगीतं ॥ ९॥ नरगीतः बहकेतुः पुण्डरीक सिहश्वेतगडावजे। श्रीप्रभधरं लोहागंलमरि जयं वनागलाढयपुरं ॥६॥ भवति विमोचि पुरसय शकटचतुबह मुखी च अरजस्का। विरजस्का रथनूपुर मेचलानपुर क्षेमचरी ।। ६९८ ।। अपराजितं कामादिपुष्पं यगनचरी विनयचरी सुकान्ता । सनयन्तिनगर जयन्ती विजया वैजयन्ती च ॥ ६९९ ॥