________________
त्रिलोकसार
गाथा : ६६५ से ७.८ क्षेमकरं चन्द्राभं सूर्याभ चित्रकूट महाकुटं । हेमत्रिमेघविचित्रकूट वैश्रवणकूट मतः ॥७ ॥ सूर्यपुरं चन्द्रपुरं निस्योद्योतिनो विमुखी नित्यवाहिनी।
मीनारमा परि नागात् अजुनी अरुणी ।। ७.१ ॥ कैलाशं वारुणी पुरी विद्युत्प्रभं किलिकिलं च चूडादिः । मरिण; शशिप्रभ वैशालं पुष्पादिः चलमिह दशमं ।। ७०२ ।। सतोऽपि हंसगर्भ बलाहक त्रयोदशं शिवडूरं । श्रीसीधं चमरं शिवमन्दिरं वसुमत्का वसुमती च ।। ७.३ ।। सिद्धार्थ शत्रुञ्जय ध्वजमाल सुरेन्द्रकान्तं गमनादिः। नन्दनमपि वीतादिम शोक: अलका ततस्तिलका ॥ ७०४ ॥ अम्बरतिलक पदरं कुमुदं कुन्दं च गगनवन्नभं । ततो दिधतिलकं भूमीतिक के गन्धर्वन गरमतः ।। ७.१ ।। मुक्ताहार नैमिषमग्निमहाज्वालं श्रीनिकेतपुरं । जयावह श्रीवासं मणिवञ्च भद्रा स्वपुरं धनजयं ॥ ७०६ ।। गोक्षीरफेनमशोभं गिरिशिखरं च परणि धारिणिक । दुर्ग दुधरनगर सुदर्शनं ततो महेन्द्रविजयपुरं ॥४॥७॥ नगरी सुगन्धिनी वनातर रत्नपूर्णमाकरें ।
रतपुरं चरम ता: रत्नममा राजधान्यः || ७.८ ॥ सेला। भरतरावतविजयाशेलायामे दक्षिणपयो पश्नाश ५० नगराणि, उत्सरणी तु षधि ६० नगराणि । तेषा नगराणां नामानि पूर्वविशः पारम्प कश्यन्ते-१ किन्नामित २ किन्नरपीतं ॥ ६९६ ॥
सरणीवं । ३ नरगीतः ४ बकेतुः ५ पुनरीकं ६ सिंहध्वजं ७ पवेतध्वज ८ गडध्वज श्रीप्रभ १० श्रीधर ११ लोहार्गल १२ परिजायं १३ वज़ार्गलं १४ पञ्चायपुरं ।। ६९७ :।
हो । भवति १५ विमोचि १६ पुरं ( पुरोत्तमं ) १७ अयं १ शकटमुली १५ चतुर्मुखी २०१४मुली २१ परजस्का २२ विरजका २३ स्थनूपुर २४ मेखलायपुरं २५ सेमवरी ॥६॥
भवराजिव । २६ प्रपराजितं २७ कामपुष्पं २८ गगनचरी २६ विनयधरी ३० सुकान्ता ३१ सञ्जपतिनगर ३२ अयन्सो ३३ विजया ३४ वैजयन्तो ॥ ६९६ ॥
खेमंकर । ३५ क्षेमधुरं ३६ चन्द्राभं ३७ सय ३८ चित्रकूटं ३६ महाकूट ४० हेमकूट ४१ त्रिकूट ४२ मेघकूटं ४३ विचित्रकूट ४४ वैववरणकूटमतः॥४०॥