________________
त्रिलोकसार
पाषा: ६८३-१८४-६ck
अपणे सगपदविठिया सेणागणवणिजदंडवइमंती । महयरतलयस्वण्णा चउरंगपुरोहमञ्चमहमच्चा ।। ६८३ ।। इदि अहारससेढीणडिओ राजो हवेज मउडधरो। पंचसयरायसामी अहिराजो तो महाराजो ॥ ६८४ ॥ तह अद्धमंडलीमो मंडलिओ तो मदादिमंडलिओ। नियलखंडाणहिता पहुणो राजाण दुगुणदुगुणाणं ।।६८५|| मन्ये स्वकपदवीं स्थिनाः सेनागणवाणिग्दण्डपतिः मंत्री। महत्तर: तलवर: वणं: चतुरंगपुरोहितामात्यमहामात्यः ॥६८३।। इति अष्टादशणीनामधिपो राजा भवेत् मुकुटधरः । पम्नशतराज स्वामी यिा: ततः महाराज. । तथा अधमण्डलिक मण्डलिकः ततो महादिमण्डलिकः।
त्रिकपट्खण्डानामधिपाः प्रभवः राज्ञां द्विगुणविगुणानाम् ।।६५५।। प्रष्णे । प्रत्ये राजादयः स्वकीयस्वकीयपनयोस्थिताः तत्र सेनापतिगणपतिर्मणिपतिवडपतिस्समस्तसेमानायक इत्यर्थः । मन्त्री पक्षोगमन्त्रकुशल इत्यर्णः महत्तर: कुलपूर इत्यर्ण: तलवरः क्षत्रियाश्चितुर्गण। चतुरंगसेनापुरोहित: अमात्यः देशाधिकारीत्यर्गः महामात्यः सर्वाधिकारीस्वर्गः ॥१३॥
इति । इत्यहायशश्रेणीनामधिपो राजा स एव मुकुटधरो मवेत, पञ्चशलराजस्वामी विराजः सहमराजस्थामी महाराजः ॥ ६८४ ।।
तह । तथा द्विसहन रामस्वामी वर्षमालिकः, चतुःसहस्रराजस्वामी मण्डलिकः, ततोऽष्टसहस्ररामस्वामी महामएवालिका, षोडशसहस्र राजस्वामी विक्षणाधिपतिः, द्वात्रिंशत्सहस्रराजस्वामी षटमण्डाधिपतिः इत्यषिराजावयः सर्गे राजः सकाशात द्विगुणद्विगुणा ज्ञातव्याः ॥ ६८५ ।।
तीन गाथाओं में राजाधिराजों के लक्षण कहते हैं
गाथार्थ :-मन्य राजा अपनी अपनी पदवी पर स्थित हैं। वहाँ सेनापति, गणकपति, वणिकपति, दण्डपति, मन्त्री, महत्तर, तलवर ( कोतवाल ), चार वर्ग, चतुरंग सेना, पुरोहित, अमात्य
और महामात्य इन अठारह श्रेणियों के स्वामो को राजा कहते हैं । यही मुकुटधारी होते हैं । ऐसे ही पांच सौ राजाओं के स्वामी को अधिराजा और हजार राजाओं के स्वामो को महाराजा कहते हैं, तथा अघमण्डलीक, मण्डलीक, महामण्डलोक त्रिलपहाधिप । अषं चकी ) और पट्खण्डाधिप ( चक्रवर्ती ) ये सभी गुने दूने राजाओं से बेवित होते है ।। ६८३, ८४, ६८५ ।।