________________
पाथा : ६६६ से ६४०
नरतिमेग्लोकाधिकाৰ
EYU
गाहद कम दिदी तिकूडसवणअंजणप्पादि । व्यंजणगो तचजला मत्चजलुम्मचजल सिंधू ।। ६६७ ।। सङ्घावं जावं सीबिय सुहवहा य बकखारा | खारोदा सीतोदा सोदोवाहिणि नदी मज्मे ।। ६६८ ॥ तो चंद्रसूरणागादिममाला देवमाल बक्खारा | गंभीरमालिनी फेणमालिनी उम्मिमालिनी सरिदा || ६६९|| हेममया वक्खारा बेभंगा रोहिसरिसवण्णणमा । तासि पसतोरणगेहूं णिवसंति दिक्कण्णा ।। ६७० ।। तन्नामानि सीतोत्तरतीशत् प्रथमतः प्रदक्षिणतः । चित्रादिकूट पद्मादिमकूटी नलिनः एकशैलकगः ॥ ६६६ ॥ गाद्रवतीना: त्रिकूट वैश्रवणाञ्जनात्मादिः । अञ्जनकाः समजला मत्तला उन्मत्त ला सिन्धुः ॥ ६६७ ।। श्रद्धावान् विजटावान् आशीविषः सुखावहश्च वक्षाराः । क्षारोदा सोतोदा भोतोवाहिनी नद्यः मध्ये || ६६८ ॥ ततः चन्द्रसूर्य नागादिममालदेवमालाः वक्षाराः । गम्भीरमालिनी फेनमालिनी ऊर्मिमालिनी सरितः ।। ६६९ ।। हेममया वक्षाराः विभङ्गा रोहितसदृशव निकाः ।
तासां प्रवेशतीरणगेहे निवसन्ति दिक्कन्याः ॥ ६७० ॥
तण्यामा सीतामद्युत्तरतीरं प्रथमं कृत्वा प्रदक्षिणतस्तेषां बाराणां विभङ्गनवीन व नामान्याह । प्रम चित्रकूट पद्मकूटन लिकलारूपाश्चत्वारो नापताः ॥ ६६६ ।।
गाह | गाववती तो पदश्यापारितको विमङ्गनद्यः । त्रिकूट वरणञ्जनात्माञ्जनापाश्चत्वारः सीता दक्षिण विकस्यवक्षार पर्वताः । सप्तजलास जलोम्म सजलेति सिनः सत्रस्थनद्यः ॥६७॥
सहावं । श्रद्धावान् विजटावान प्राशीविषः सुखावहश्चेति जवारोऽपरचिदेहसोलोवाक्षिणविकस्यवक्षारा: भारीवासीतोवा स्रोतोवाहिनी चेति तिम्रो नथो वक्षारामध्ये संति ॥ ६६८
तो । ततश्चन्द्रमसः सूर्यमालो नागमालो देवमाल इति परवारोऽप र विदेहसीलोबोरविस्ववक्षाः । गम्भीरमालिनी फेनमालिनी ऊर्मिमालिनोलि तिस्तत्रस्थसरितः ॥ ६६६ ॥
1
हेम । ते वक्षारा: हेममया विभङ्गनद्यो रोहितसदृशव निकाः । यथा रोहिनिमावी व्यासावयस्तयात्रापि । नवनिर्गम प्रवेशव्यास १२५ । परिवारनद्यः २८००० निर्णमे प्रवेशे च तोरोत्से १८ | १८७३ ज्ञातव्यः । तासां निर्गमप्रवेशतोरणोपरिमगेहे विषकन्या निवसति ||६७०॥ क्षार पर्वतों और विभंगा नदियों के नामादिक छह गाथाओं द्वारा कहते है