________________
• श्रीनेमिचन्द्राय नमः श्रीमन्नेमिचन्द्राचार्यविरचितः
त्रिलोकसारः श्रीमन्माधवचन्द्राचार्यविरचिता संस्कृतटीका त्रिभुवनचन्द्रजिनेन्द्र भक्त्यानत्य त्रिलोकसारस्य । पूचिरियं किश्चिमायोधनाय प्रकाश्यते विधिना ।। १ ।। नीयादकलावस्तूरिगुणभूरिरतुलवृषधारी । अनवरतचिनतजिनमतविरोधिवादिब्रजो जगति ॥ २ ॥ यस्मादखिलबुधानां विस्मयकदभून प्रनिरिह यस्य |
तच्छासनमपनुदतादनघं घनकमनतिमिरनिवहमतः ।। ३ ॥
भीमप्रतिहताप्रतिमभिःप्रतिपक्षनिःकरण-निःशमकेवल शामतृतीयलोचनावलोक्तिसकलपवान' संरक्षितामरेन्द्रनरेग्नमुनीमारिसान तोकरपुण्यमहिमावष्टम्भसम्भूतसमवसरणप्रातिहार्मालिशयाविबहिरङ्गालक्ष्मीविशेषेण निर्मूलीकृताहाबादोषेण सर्वाङ्गसमालिगितानन्तचतुष्यादिगुणगणामकान्तरंगलक्ष्मीप्रकटितपरमात्मप्रभाविप पोवर्धमानतीर्थकरपरमदेवेन सर्वभाषास्वभाववियभाषाभाषितार्य सप्तविसमृगौतमस्वामिना विश्वविद्यापरमेश्वरेण ध्रुसकेलिना वितिसरधनाविशेषं तवर्थमाननिनामसम्पन्नवयंमोहगुरुपर्वक्रमेणा म्युछिन्मतया प्रवतमानमविनसूत्रावन केवलशामसमानं करणानुयोगमामानं परमागमं कालानुरोधेम संक्षिप्य निरूपयितुकामो भगवानेमिचनसंबान्तदेवश्चतुरनुयोगचतुवषिपारगचामुण्डरायप्रतियोषनव्याजेनाशेषविनेयन प्रतिबोषमा त्रिलोक . सारनामानं प्रम्पमारचयन् तवायौ निविस्मतः शास्त्रपरिसमापाविक फलकुलमवलोक्य विशिष्टेष्टदेवतामभिष्टोति
१ लोचनालोकितसकलपदार्थसान ( ब०, प०)। २ मुनीन्द्रादिभध्यमार्येन ( च०, प.)। ३ सभापारवभाषास्वभाव (५०)। ४ तदनुज्ञानविज्ञानसम्पनपापवय॑गुरुपूर्वक्रमण (प.)। तदनुज्ञान विज्ञानसम्पन्नवर्मभीरगुरुपचक्रमेण (40)।