________________
गाथा : ४४५-१४६
मोतिलोकाधिकार
कृत्तिकादीनो परिवारलारा आह -
एक्कारमयसहस्सं सगमगतारापमाणसंगुणिदं । परिवारतारसंखा किचियणक्खचपहृदीर्ण ।। ४४५ ।। एकादशशतसहन स्वकस्वकनाराप्रमाणसंगुणितम् ।
परिवारतारासंख्या कृत्तिकानपात्रप्रभृतीनाम् ।।४४५ ॥ एकारसय । एकादशीसरताधिकसहनं १११ स्वकीयस्वकीयताराप्रमाणसंगुणितं बेव कसिकानक्षत्रप्रभृतीनो परिवारतारासंख्याप्रमाणं याद ॥ ४४५ ।।
कृतिका आदि नक्षत्रों की परिवार ताराएं कहते हैं :---
गाथा :-एक हजार एक सौ ग्यारह को अपने अपने ताराओं के प्रमाण से गुणित करने पर कृतिका आदि नक्षत्रों के परिवार ताराओं का प्रमाण प्राप्त होता है ।। ४४५ ।।
वियोषार्थ:-१९११ को अपने अपने ताराओं के प्रमाण से गुणर करने पर परिवार ताराओं का प्रमाण प्राप्त होता है। जैसे
परिवार ताराओं |
नक्षत्र
परिवार ताराओं | । परिवार ताराओं नक्षत्र
की संख्या
संख्या
परिवार तारामों
की सख्या
संख्या
10
२२२१
१२२१
कृ०११११x६६६६६ मघा ११११४४४४४४ अनु० ११११x६-६६६६ धनि० ११११४५= रो०११११४५= ५५५५ फो० ११५१४ २-२२२२ ज्येष्ठा ११५१४३-३३३३ शत० १११११११ मृग०११११ ४ ३ ३३३३ उ फा. १९११४२ =२२२२ मूल १९९१४१=९९९९ पू.भा. ११११४२=
१२३३२१ अ११११ x १=११११ हस्त ११११४५=५५५५ पू.षा. ११११४४=४४४४ उ.भा. ११११४२= पुन०११११४६= ६६६६ चित्रा ११११४१११११ उ.षा ११११४४=४४४४ रेवती ११११४३२= पुष्या११११४३- ३३३३ स्वाति ११११४ १=११११ अभि. ११११४५३३३३ अश्वि. १९११४५= मा०५५११४६=६६६६ |विशा.११११४४= ४४४४ श्रव० ११११४३- ३३३३ भरणी १९११४३
। । ३३३३ पञ्चप्रकाराणां ज्योतिष्कदेवानामायुः प्रमाणामाइ
इंदिणसुक्कगुरिदरे लक्खसहस्सा सयं च सहपल्लं । पन्लं दलंतु तारे घरावरं पादपाद || ४४६॥