________________
गाथा : ४४२ से ४४४
ज्योतिर्लोकाधिकार
कृतिकाप्रभृतिषु ताराः षट् मंत्र तिस्रः एकाषट् त्रिषट्कचतुः ।
पंच एका चतुषट् त्रिकनव चतुष्काः चतस्रः ॥ ४४० ।। तिस्रः तिस्रः पचकादशधिकशतं मे द्वात्रिषत् । पञ्च च तिस्रः च तारा अष्टाविशानां ऋक्षाणाम् ।। ४४१ ।।
किलिय । कृतिका प्रमृतिषु ताराः षट् पञ्च तिस्र एका षट् तिल: घट्काः चतस्र े प एकंका चतस्रः पट् तिस्रः नव चतुष्काश्वतत्रः ॥ ४४० ॥
L
लिय लिय । तिस्रस्तिस्रः पञ्चैकादशाधिकशतं द्वे द्व े ब्राशित् पञ्च तिस्रः इत्येताराः क्रमेणाविशतिनक्षत्राणां भवन्ति ॥ ४४१ ॥
दो गाथाओं द्वारा प्रत्येक नक्षत्र के ताराओं की संख्या कहते हैं।
--
३५.३
गाभार्थ :- कृतिका आदि २८ नात्रों के ताराओं की संख्या क्रमशः छ, पाँच, तीन, एक, छह, लौन, छह, चार, दो, दो पाँच, एक, एक, चार, छह, तीन, नौ, चार, चार, तीन तीन, पाँच, एक सौ ग्यारह दो, दो, बत्तीस, पांच और तोन है ।। ४४०, ४४१ ।।
लासां ताराणामाकारविशेषं गाथात्रयेणाह -
५०
लुडी यसरी य नोर छ । होते विसरजुगत्युपले दी || ४४२ ।। व्यधियर वरारे वीणासिंगे य विच्क्रिए सरिसा । दुक्कवादीहरिगजकुमे मुरवे पतं तपखी ।। ४४३ ।। सेणागयपूवावरगणाना इस सिरसरिमा चुलीपासाणणिभा कित्तिय आदीणि रिक्खाणि ।। ४४४ ॥ बीज नकटोद्धिका मृगशिरदोपे च तोरणे छत्रे । aoमीकगोमूत्रे अपि शरयुग हस्तोत्पले दीपे ।। ४४२ ।। अधिकरणे वरहारे वीणाशृङ्ग े च वृश्चिकेन सदृशाः । दुष्कृतवापीहरिगजकुम्भेन मुरजेन पतत्परिणा ॥ ४४३ ।। नागपूरगात्रे नावा हयस्य शिरसा सहायः ।
चुल्लीपाषाणनिभाः कृत्तिकादीनि ऋणा ॥ ४४४ ॥
दीपा योजननिभा कटोद्धिकामिभा मृगशिरोनिमा दोनिमा तोरनिमा छत्रनिभा वल्मीकनिभा गोमूत्रनिभा सरयुगनिने हस्तनिभा उत्पलनिया वो निभा ।। ४४२ ।।
प्रमियर । प्रविकरण निभा परहारनिभा बोलावङ्गनिभा वृश्चिकसटशा दुःकृतथापीनिभा हरिकुम्भतिमा राजकुम्भनिभा मुरजमिभा पसत्यक्षिनिभा ॥ ४४३