________________
पाया ।।३६ म्योतिर्लोकाधिकार
३८ अग्गि। अगिमः प्रजापतिः सोमो जोऽवितिः देवमंत्री सर्पश्च पितामाः । प्रर्यमा धिमकर: स्वा प्रनिल इन्द्राग्निः मित्रः इन्द्रः ( १६) ॥ ४३४ ॥
अहिबाहिन्छ । ततो नेति: जलो विश्वो ब्रह्मा विष्णुः वसुश्च वतरणः ममः अभिवृद्धिः पूषा अश्व: यमोप्यते ( १२ 1 कृतिकावीना मषिवेषता: क्रमशः ॥ ४३५॥
वो गाथाओं में नक्षत्रों के अधिदेवता ( स्वामी ) कहते हैं
गाथा:-१ अग्नि, २ रजापति, ३ सोम, ४ रुद्र, ५ अदिति, ६ देवमंत्री, ७ सर्प, 5 पिता, { भग, १• अर्थमा, १ दिनकर, १२३वष्टा, १५ अनिल, १४ इन्द्राग्नि, १५ मित्र, १६ इन्द्र, १७ ने ऋति, १८ जल, १६ विश्व , २. ब्रह्मा, २१ विष्णु, २२ वसु, २३ बरुण, २अज, २५ मभिव द्धि, २६ पूषा. २७ अश्व और २८ यम, ये कृतिका आदि नक्षत्रों के क्रमानुसार अधिदेवता हैं । अर्थात् जो नक्षत्र रूप ताराओं के स्वामी हैं उनके नाम हैं ।। ४३४, ४३५ ॥
विशेषाय :
| #
नक्षत्र
नक्षत्र
क्रमांक
क्रमांक
नक्षत्र
#
| फाल्गुनो
नक्षत्र , स्वामी । नक्षत्र स्वामी नक्षत्र | स्वामी नक्षत्र । स्वामी कृतिका | अग्नि ८ मधा ! पिता |१५| अनुराधा मित्र ,२२धनिष्ठा | वसु रोहणी | प्रजापति | ९| पूर्वा- ____भग १६ ज्येष्ठा . इन्द्र २३ शतभिषा | वरुण मृगशीर्पा मोम (चन्द्र) १.' उत्तरा- अर्थमा :१७ मूल नैऋति २४ पूर्वाभाद्र० बज
| फाल्गुनी आ । रुद्र ११ हस्त | दिनकर | पूर्वापाका जल २५ उत्तराभाद्र.' अभिवृद्धि ५ पुनर्वसु आदिति- १२, चित्रा 'सष्टा १९ उत्तराषाढ़ा विश्व २६ रेवती पूषा ६ पुष्य देवमन्त्री १३| स्वाति । अनिल २० अभिजित , ब्रह्मा २७ अश्वनी | अश्व ७ आश्लेषा, सपं १४ विशाखा | इन्द्राग्नि २५ श्रवण | विष्णु २८ भरणी : यम नक्षत्राणां स्थितिविशेषविधानमाह
कितियपतिसमये अट्ठम पधारक्खमेदि ममण्ई । अणुराहारिक्खुद नो एवं सेसे वि भासिओ ॥ १३६ ।। कृत्तिकापतनसमये अष्टम मघाऋशं एनि मध्याह्नम् ।
अनुराधाऋक्षोदयः एव शेषेषु अपि भाषणीयम् ॥ ४३६ ।। कित्तिय । कृतिकापसमलमयेऽस्तसमये इत्यर्थः । तस्याम बघा मध्यामेति तस्या